Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 420
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśiva uvāca / (1.1) Par.?
sākṣād babhūva bhagavān paripātum īśo vedān yugādisamaye hayaśīrṣanāmā / (1.2) Par.?
hatvā suretaravarau madhukaiṭabhākhyau nastaś cakāra viśrutīḥ śrutibhir vimṛgyaḥ // (1.3) Par.?
lokān nivṛttiparatāṃ pracikīrṣur ādau bhūtvā catuḥsanatayā bhagavān vimuktyai / (2.1) Par.?
provāca yogam amalaṃ viśadāśayebhyo bhogān viraktiparatāṃ svayam ācacāra // (2.2) Par.?
deveṣu nāradatanur bhagavān viśuddhaṃ naiṣkarmyayogam avahat khalu pāñcarātram / (3.1) Par.?
dharmaṃ tathā bhagavatā kathitaṃ viśeṣaśiṣyeṣv asau paramanirvṛtim ādadhānam // (3.2) Par.?
ādau dadhāra dharaṇīdharaṇāya dhātuḥ svāyambhuvoktiparipālakakāla eva / (4.1) Par.?
nārāyaṇo 'khilagurur gurukoladehaṃ tenāhanad ditisutaṃ daśanāgraghātaiḥ // (4.2) Par.?
bhūmer adho dharaṇimaṇḍalam aprameyaḥ śeṣākhya āsa jagataḥ sthitaye nitāntam / (5.1) Par.?
yasmin kalārpitam idaṃ likhivac cakāsti nāgādhipair munigaṇaiḥ parisevitāṅghriḥ // (5.2) Par.?
tasmād adhaḥ kamaṭha āsa viśālarūpī brahmāṇḍabhāṇḍaparivistṛtādivyakāyaḥ / (6.1) Par.?
śeṣo 'pi yatra paribhāti sutantutulyo yaṃ cāryamā pitṛpatiḥ samupāsate vai // (6.2) Par.?
dṛṣṭvā dṛśārdhavayasāpi vihāya mātur dehaṃ dhruvaṃ madhuvane tapasābhitaptam / (7.1) Par.?
bhūtvā kṛpāmayavapur bhagavān svalokaṃ prādāt stuvanti yatayo munayo 'pi yaṃ vai // (7.2) Par.?
ālokya kardamatapo bhagavān vibhūtyai saṃśuddhadivyavapuṣāvirabhūt saśuklaḥ / (8.1) Par.?
tasmā adād varamajātmajaputrarūpam ānandabindupayasā ca cakāra tīrtham // (8.2) Par.?
yajñe sa eva rucinā manuputriputra āhūtisūtir asurāraṇivahnikalpaḥ / (9.1) Par.?
trailokyagopanavidhau suranātha īśa nāmnā suyajña iti viśrutakīrtir āśiḥ // (9.2) Par.?
siddheśvaraś ca samabhūt kapilākhya īśaḥ śrīdevahūtitanayo vitatāna tasyai / (10.1) Par.?
yogaṃ svaśaktisahitaṃ cidacidvibhāgaṃ sāṃkhyaṃ tathā svabhimukheṣu jagāda śuddham // (10.2) Par.?
yogeśvaro 'tritanayo bhagavān ananto dattākhya āsa samatāvavadat svacaryām / (11.1) Par.?
prahlādahaihayayaduṣv aparāyaṇeṣu śiṣyeṣu śikṣitakathāṃ kathayan gurubhyaḥ // (11.2) Par.?
nārāyaṇo nara ṛṣipravarāvabhūtāṃ dharmasya dakṣaduhitary adhimūrtipatnyām / (12.1) Par.?
dhīropakārakaruṇāśayakāyaśuddhaṃ tīvraṃ tapaḥ pracaratāṃ surarājatāpam // (12.2) Par.?
nābher abhūd ṛṣabhasaṃjñasadāptakāmo yogeśvaraḥ sutaśatair avadat prajābhyaḥ / (13.1) Par.?
dharmaṃ tataḥ paramayogijanāvacaryāṃ naiṣkarmyalakṣaṇaparāṃ svayam ācacāra // (13.2) Par.?
dhātrantike susanakādibhir īryamāṇe cetoguṇān vigalituṃ bhagavān sa haṃsaḥ / (14.1) Par.?
provāca tattvam amalaṃ sadayārdracittā yasmād guṇāguṇavibhāgam abhūn munīnām // (14.2) Par.?
vene mṛte dvijajanair anu bāhuyugmaṃ saṃmathyamānasamaye pṛthurūpa āsīt / (15.1) Par.?
lokakṣudhāṃ praśamayan pṛthivīṃ dudoha sarvāṇi bhūtikaraṇāni ca sarvabhūtyai // (15.2) Par.?
dakṣasya yajñavihite śivaśaktihetoḥ prāptājyabhāmam adhikaṃ bhṛguṇābhidattam / (16.1) Par.?
tatrāṣṭabāhur abhavad bhagavān bhavāya prāptā nutiḥ suranarādikṛtāpi tena // (16.2) Par.?
jātaḥ priyavratakule gaya ity udārakīrtiṃ tatāna bhagavān tanuvāṅmanobhiḥ / (17.1) Par.?
tenāpi yajñatanur īśvara indrarūpī spardhāṃ cakāra mahatāṃ madam ādadhānaḥ // (17.2) Par.?
saṃvatsarasya tanayaḥ sa ha yāminīnām ālokanādivividhaṃ mudam ācikīrṣuḥ / (18.1) Par.?
śrīkāmadevavapuṣā hy avatīrya devo devyomayā madanakelibhir ārarāma // (18.2) Par.?
prācīnabarhitanayāṃs tapasā sutaptān dṛṣṭvā svaśāntavapuṣāvirabhūd anantaḥ / (19.1) Par.?
dattvā svapādabhajanaṃ vasatāṃ gṛheṣu kanyāṃ ca vṛkṣajanitām adiśad dayāluḥ // (19.2) Par.?
svārociṣe tuṣitayā dvijavedaśīrṣāj jāto vibhuḥ sakaladharmabhṛtāṃ variṣṭhaḥ / (20.1) Par.?
yad brahmacaryāniyamān ṛṣayo 'py aśikṣan sākṣāj jagadgurutayāvacacāra śuddhān // (20.2) Par.?
dharmād abhūt sutatayā bhagavāṃs tṛtīye manvantare trijagataḥ sthitaye kṛpāluḥ / (21.1) Par.?
śrīsatyasena iti durjanayakṣarakṣān yas tān apāharad asau suranāthamitraḥ // (21.2) Par.?
turye 'ntare sarasi vāraṇarājarājaṃ grāheṇa tīvrabalinā parikarṣayantam / (22.1) Par.?
nārāyaṇety abhihite harir uddadhāra tasmād bhavārṇavajalād api devarājaḥ // (22.2) Par.?
vaikuṇṭha āsa bhagavān dvijavarya mudrā devyā mayā tadanurūpajayābhidhānaḥ / (23.1) Par.?
vaikuṇṭhadarśanam akārayad aprameyas tasyāḥ pañcamamanoḥ samaye prasiddham // (23.2) Par.?
ṣaṣṭhe 'ntare tu bhagavān dvijaśāpakhinnadehān surān avanatān avalokya sannaḥ / (24.1) Par.?
vairājavipratanayo 'jitasaṃjña īśo devāsurair amathayat sahasā payodhim // (24.2) Par.?
devāsure jalanidher mathanād viṣaṣṇe hastāc cyute girivare sahasārdracittaḥ / (25.1) Par.?
bhūtvā tu kūrmavapur adbhutam uddadhāra mene ca parvatavivartanagātrakaṇḍūm // (25.2) Par.?
dugdhāmbudhāv ururujāṃ pracikīrṣur īśa ādāya pūrṇakalaśaṃ sudhayā nitāntam / (26.1) Par.?
āyurvidhānanigamaṃ khalu yajñabhoktā dhanvantariḥ samabhavad bhagavān narāṇām // (26.2) Par.?
dhanvantarer amṛtapūrṇaghaṭe svavārā cūrṇīyamāna amare śaraṇaṃ praviṣṭe / (27.1) Par.?
mohiny abhūt sa bhagavān asurāsurāṇāṃ mohāya tāpaviramāya sadāptakāmaḥ // (27.2) Par.?
satyavratāya janatarpaṇataḥ svarūpaṃ mātsyaṃ mahākaruṇayā pravitatya sadyaḥ / (28.1) Par.?
kalpārṇave 'py avadad acyuta ātmatattvaṃ bhūrūpanāvivasate viharan dvijebhyaḥ // (28.2) Par.?
trailokyaduḥkhadalanāya nṛsiṃharūpaṃ kṛtvā svabhaktam avituṃ kila lāṅgalāgraiḥ / (29.1) Par.?
dhṛtvāsurendram asurendraviśālatīvravakṣaḥsthalaṃ sthalam ivāgranakhair dadāra // (29.2) Par.?
yasmin prapaśyati baliḥ sagaṇaṃ trilokaṃ tenāpi vāmanatanuṃ bhagavān gṛhītvā / (30.1) Par.?
saṃyācya saṃmitapadatritayaṃ baleḥ svaṃ kṛtvā triviṣṭapam adād aditeḥ sutebhyaḥ // (30.2) Par.?
bhaktān ahaṃ samanuvarta iti svavācaṃ sākṣāt prakartum iva bhūvivare praviṣṭaḥ / (31.1) Par.?
vairocaner gṛham arakṣayad aprameyo nāmnā gadādhara iti kṣapayan dayāvān // (31.2) Par.?
bhūtvā tu bhārgavakule nijatātanāśād rāmo mahāparaśukaṃ parigṛhya tīkṣṇam / (32.1) Par.?
kṣatraṃ nivārya kṣititalaṃ parihṛtya bhūyo dattvā dvijāya hy avasat sa mahendrapṛṣṭhe // (32.2) Par.?
vṛndārakaiḥ pariniṣevitapādapadmaḥ śrīrāmacandra iti sūryakulābdhijātaḥ / (33.1) Par.?
devārināśanavidhau kuśikānvayena nīto maheśadhanur ājagavaṃ babhañja // (33.2) Par.?
jñātvā tato bhṛgukulodbhavadhīravīraṃ rāmaṃ sugaurarucirāṃ pariṇīya sītām / (34.1) Par.?
gatvā gṛhān gṛhapateḥ pitur āptajāyāvācaṃ niśamya vanavāsam agāt sabhāryaḥ // (34.2) Par.?
tīrtvā gāṅgapayo 'nujānugamanāc chrīcitrakūṭaṃ giriṃ tyaktvā duṣṭavirādharādhadamano dhāvan dhanur dhārayan / (35.1) Par.?
hatvā krūrasurendravairihariṇaṃ mārīcasaṃjñaṃ tato laṅkeśāhṛtasītayā khalu punaḥ prāpto dṛśām īdṛśām // (35.2) Par.?
candraṃ caṇḍakaraṃ pracaṇḍapavanaṃ mene sumandānilaṃ mālāṃ mālatimallikāṃ śucikalāṃ gītaṃ sphuliṅgāyitam / (36.1) Par.?
ity evaṃ vanitāparāyaṇanaraṃ hāsyann ivālokayan ṛkṣaṃ manmathasāyakāhṛtamano reme priyāśaṅkayā // (36.2) Par.?
gatvā vānararājavālinamahāmitreṇa setuṃ tato baddhvā vāridhim ātarat taratamaṃ sākaṃ plavaṃgair mudā / (37.1) Par.?
chittvā rākṣasayakṣalakṣam amalā sītā saputrānujaṃ laṅkeśaṃ jvaladagninā bhagavatā cāptā punaḥ sā purī // (37.2) Par.?
sūryādiśaktim avihṛtya śaśāsa bhūmiṃ govipraprājñaparisevanasarvadharmaḥ / (38.1) Par.?
udriktabhaktinamitān anayat svanāthān sarvān vanādhivasataḥ svapadaṃ suśāntam // (38.2) Par.?
tasyānujo bharatasaṃjña udārabuddhī rāmājñayā nijagṛhe nivasann api śrīm / (39.1) Par.?
tyaktvā vanasthavratavān abhavat tato vai gandharvakoṭimathanaṃ viharaṃś cakāra // (39.2) Par.?
śrīlakṣmaṇas tadavaro vanam etya rāmaṃ sītāṃ niṣecya bahukaṣṭa āsīt / (40.1) Par.?
bāhye 'pi cāsya vacasā vanam etya dehaṃ saṃtyajya tatpadam agād arisainyavahniḥ // (40.2) Par.?
śatrughnasaṃjña uruvikramaśuddhabuddhiḥ śauryeṇa darpadalano dviṣatāṃ dayāluḥ / (41.1) Par.?
dīneṣu daityalavaṇāntaka āryasevī svānyeṣu sāmyam atirājanatābhirāmaḥ // (41.2) Par.?
mārkaṇḍanāmamunaye bhuvanāni deṣṭuṃ māyālaye tanutare jaṭhare mukundaḥ / (42.1) Par.?
nyagrodhapattrapuṭakośaśayāna āsīd aṅguṣṭhapānaparamaḥ śiśur aprameyaḥ // (42.2) Par.?
vṛtrasya ghoravapuṣā paritāpitānāṃ saṃrakṣaṇāya bhagavān yudhi nirjarāṇām / (43.1) Par.?
ādyo hy abhūd garuḍakiṃnaragītakīrtis teṣāṃ suduḥkhabhayaśokavināśaśīlaḥ // (43.2) Par.?
aṅguṣṭhaparvasumitān śramaṇān dvijāgryān dṛṣṭvā tu goṣpadapayogatasarvadehān / (44.1) Par.?
brahmaṇya indrahasitān samidaṃśuhastān gurvarcanāya kṛpayāvad amūn prapannān // (44.2) Par.?
duṣyantabījam adhigamya śakuntalāyāṃ jāto hy ajo 'pi bhagavān adhiyajñakartṝn / (45.1) Par.?
vismāpayan bahunṛpān bahuvājimedhān sākṣād iyāja bahu dānam adād ameyaḥ // (45.2) Par.?
sarvān janān kaliyuge balabuddhihīnān dṛṣṭvā kṛpāparavaśo vasuvīryajāyām / (46.1) Par.?
jātaḥ parāśarasakāśata ādidevo vedān samāhitatayā vibhajiṣyati sma // (46.2) Par.?
vṛṣṇeḥ kule tu bhagavān baladevanāmā yasmād balān atibalān adalat surārīn / (47.1) Par.?
yal lāṅgalāgrakalanāt kururājadhānī dhāneva dhāmasahitā calitātibhītā // (47.2) Par.?
bhūmer janasya nijapādaparāyaṇasya vṛṣṇer ajo 'pi bhagavān sukham ādadhānaḥ / (48.1) Par.?
jāto bhaviṣyati yaśo vipulaṃ prakartuṃ śrīkṛṣṇa ity abhihito 'khilaśaktipūrṇaḥ // (48.2) Par.?
jāto nijena vapuṣā vasudevagehe gatvā tu gokulam atho viharan vinodaiḥ / (49.1) Par.?
bālākṛtir viśadabālakabhāṣāhāsair gogopagopavanitāmudam āśu kartā // (49.2) Par.?
kaṃsānuśiṣṭasuraśatrugaṇān ulūkīmukhyān haniṣyati vrajasthitaye mahādrim / (50.1) Par.?
dhṛtvocchilīndhram iva sapta dināni vāmahaste pragṛhya suranāthamadaṃ pramārṣṭā // (50.2) Par.?
dhātrā yadā sapaśugopaśiśau praṇīte buddher bhramo halabhṛto 'bhavad aprameyaḥ / (51.1) Par.?
tat saṃharan sapaśupālakulasvarūpaṃ kṛtvā vidhiṃ vividhamohamalāt sa dhartā // (51.2) Par.?
vṛndāvane surabhivādyavilāsagītair godhugvadhūjanamanojajavaṃ dadhānaḥ / (52.1) Par.?
kartā mahāmadanakelivihāragoṣṭhīvismāpanaṃ niśi niśācarakhecarāṇām // (52.2) Par.?
kaṃsasya raṅgasadanaṃ sabale praṇīte svāphalkinā bhavadhanus tarasā vibhajya / (53.1) Par.?
cāṇūraśūraśamanaṃ sahakaṃsam ājau kartā dvipaṃ kuvalayaṃ sahasā nihatya // (53.2) Par.?
sāṃdīpanaṃ mṛtasutaṃ gurudakṣiṇārthī dattvā jarāsutabalaṃ yavanaṃ ca hatvā / (54.1) Par.?
śrīrukmiṇīprabhṛtidāraśataṃ vivāhya tābhyaḥ sutān daśadaśānu janiṣyati sma // (54.2) Par.?
bhaumaṃ nihatya sagaṇaṃ divi devamātur dātuṃ tadīyamaṇikuṇḍalam ādidevaḥ / (55.1) Par.?
gatvā surendratarurājavaraṃ priyāyāḥ prītau samuddharaṇato ditijān sa jetā // (55.2) Par.?
bāṇāsurasya samare mama vīryanāśāl labdhāmaratvam adhikaṃ yudhi bhūpabandhūn / (56.1) Par.?
jitvā yudhiṣṭhiranṛpakratunā vivāhabījaṃ nipātya gurubhārataraṃ prahartā // (56.2) Par.?
loke pradarśya sutarāṃ dvijadevapūjāṃ svasyāpy apārakaruṇāṃ nijasevakebhyaḥ / (57.1) Par.?
trātvā parīkṣitanṛpaṃ paramāstradagdhaṃ pārthāya bhūtim avalokayitā dvijārthe // (57.2) Par.?
kāmena snehabhayarāgakuṭumbasaṃdhe yasmin mano nivasataḥ śamalaṃ nirasya / (58.1) Par.?
dātā svarūpam amalaṃ pariśuddhabhāvaḥ sākṣāt svarūpaniratasya ca kiṃ nu vakṣye // (58.2) Par.?
yat pādapaṅkajaparāgaparāyaṇānām agre cakāsti na ca muktisukhaṃ nitāntam / (59.1) Par.?
kiṃ vānyadarpitabhayaṃ khalu kālavegaiḥ sākṣān mahāsukhasamudragatāntarāṇām // (59.2) Par.?
gaṅgāditīrthatapahomavratādikebhyaḥ kīrtiṃ svakīyam adhikāṃ samudīrya loke / (60.1) Par.?
atyunnataṃ dvijakulaṃ dvijaśāpavyājāddhatvā svalokam amalaṃ tanunābhigantā // (60.2) Par.?
tasmād bhaviṣyati sutaḥ sukhado janānāṃ pradyumnasaṃjña urugāyaguṇānurūpaḥ // (61.1) Par.?
kartā mudaṃ muditavaktrasucārugātraiḥ pātrair ivāmṛtapayo manujān pracchan / (62.1) Par.?
tatrāpy ajo 'nujanitāpyaniruddhanāmānāmnāṃ pravartakatayā manasīśvaro 'pi // (62.2) Par.?
yasmād uṣāharaṇato bhujavīryanāśād bāṇo bhaviṣyati śivānugaśāntadehaḥ / (63.1) Par.?
vyāsād bhaviṣyati [... au2 Zeichenjh] bhagavān araṇyāṃ yogī janān prati gadiṣyati vedasāram // (63.2) Par.?
śrīmatsuśāntam amalaṃ bhagavatpraṇītaṃ yacchraddhayā kalijanā api yānti śāntim / (64.1) Par.?
buddhāvatāram adhigamya kalāv alakṣair veṣair mater ativimohakaraṃ pralobham // (64.2) Par.?
pākhaṇḍaśāstram adhikalpya suradviṣāṇāṃ kartā jinasya tanayo bhagavān gayāyām / (65.1) Par.?
pākhaṇḍaśāstrabahule nijavedamārge naṣṭe dvijātibhir asatpathi vartamāne // (65.2) Par.?
kalkyāvatārataraṇis taruṇāndhakāratulyaṃ tudan nṛpagaṇaṃ kṛtadharmagoptā / (66.1) Par.?
sākṣād bhaviṣyati sarasvatisaṃjñitāyāṃ śrīsārvabhauma iti vedagupo dvijāgryāt // (66.2) Par.?
kṛtvā puraṃdaraśriyaṃ balaye 'tidāsyan goptāṣṭame manuyuge viditānubhāvaḥ / (67.1) Par.?
āyuḥkaro navamanoḥ samaye janānāṃ nītiṃ vidhātum amarārivināśanāya // (67.2) Par.?
goptā bhaviṣyati jagajjanadhārayāsau bhūtvā śrutendrasahito bhagavān apāraḥ / (68.1) Par.?
bhūtvā viśūcisadane dvijarājaśambhoḥ sāhityakarmaparavān daśame 'ntare saḥ // (68.2) Par.?
pātāmarān [... au3 Zeichenjh] viśvak [... au1 Zeichenjh] senasaṃjño yat sainyapūgasamarād amarārināśaḥ / (69.1) Par.?
manvantaraikadaśame 'rthakariprapautraḥ śrīdharmasetur iti viśruta ādidevaḥ // (69.2) Par.?
hatvāsurān surapatau vidhṛter apatye dātā tṛtīyabhavanaṃ bhagavān svayambhūḥ / (70.1) Par.?
jāto dviṣaṇmanuyuge yugapālanāya viprāt svaśaktimahasaḥ sunṛtākhyato vai // (70.2) Par.?
khyāto bhaviṣyati tato bhagavān svadhāmā yasmāj janā jagati saukhyam apāram āpuḥ / (71.1) Par.?
bhāvye trayodaśayuge bhavitādidevaḥ śrīdevahotratanayo bhagavān bṛhatyām // (71.2) Par.?
yogeśvaro divi divaspatiśakramitro yogād ameyavapuṣā sa vitānatulyaḥ / (72.1) Par.?
sattrāyaṇasya sadane bhagavān anādidevo 'pi devavanitātanayo 'bhijātaḥ // (72.2) Par.?
ante 'ntare karaṇakarmavitānatantūn vistārayiṣyati jagaddhitakāmaśīlaḥ / (73.1) Par.?
ete mayā bhagavataḥ kathitā dvijāte śuddhāvatāranicayā jagato hitārthāḥ / (73.2) Par.?
sampūrṇatāṃśakalayā paribhāvanīyā jñānakriyābalasamādibhir abhivyaktāḥ // (73.3) Par.?
yal līlātanubhir nityaṃ pālyate sacarācaram / (74.1) Par.?
tam ahaṃ śaraṇaṃ yāmi kṛṣṇaṃ brahmāṇḍanāyakam // (74.2) Par.?
Duration=0.38590407371521 secs.