Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya, ukhya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12583
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viṣṇumukhā vai devāś chandobhir imāṃllokān anapajayyam abhyajayan / (1.1) Par.?
yad viṣṇukramān kramate viṣṇur eva bhūtvā yajamānaś chandobhir imāṃllokān anapajayyam abhijayati / (1.2) Par.?
viṣṇoḥ kramo 'sy abhimātihety āha / (1.3) Par.?
gāyatrī vai pṛthivī / (1.4) Par.?
traiṣṭubham antarikṣam / (1.5) Par.?
jāgatī dyauḥ / (1.6) Par.?
ānuṣṭubhīr diśaḥ / (1.7) Par.?
chandobhir evemāṃllokān yathāpūrvam abhijayati / (1.8) Par.?
prajāpatir agnim asṛjata / (1.9) Par.?
so 'smāt sṛṣṭaḥ // (1.10) Par.?
parāṅ ait / (2.1) Par.?
tam etayānvait / (2.2) Par.?
akrandad iti / (2.3) Par.?
tayā vai so 'gneḥ priyaṃ dhāmāvārunddha / (2.4) Par.?
yad etām anvāhāgner evaitayā priyaṃ dhāmāvarunddhe / (2.5) Par.?
īśvaro vā eṣa parāṅ pradagho yo viṣṇukramān kramate / (2.6) Par.?
catasṛbhir āvartate / (2.7) Par.?
catvāri chandāṃsi / (2.8) Par.?
chandāṃsi khalu vā agneḥ priyā tanūḥ / (2.9) Par.?
priyām evāsya tanuvam abhi // (2.10) Par.?
paryāvartate / (3.1) Par.?
dakṣiṇā paryāvartate / (3.2) Par.?
svam eva vīryam anu paryāvartate / (3.3) Par.?
tasmād dakṣiṇo 'rdha ātmano vīryavattaraḥ / (3.4) Par.?
atho ādityasyaivāvṛtam anu paryāvartate / (3.5) Par.?
śunaḥśepam ājīgartiṃ varuṇo 'gṛhṇāt / (3.6) Par.?
sa etām vāruṇīm apaśyat / (3.7) Par.?
tayā vai sa ātmānaṃ varuṇapāśād amuñcat / (3.8) Par.?
varuṇo vā etaṃ gṛhṇāti ya ukhām pratimuñcate / (3.9) Par.?
ud uttamaṃ varuṇa pāśam asmad ity āha / (3.10) Par.?
ātmānam evaitayā // (3.11) Par.?
varuṇapāśān muñcati / (4.1) Par.?
ā tvāhārṣam ity āha / (4.2) Par.?
ā hy enaṃ harati / (4.3) Par.?
dhruvas tiṣṭhāvicācalir ity āha / (4.4) Par.?
pratiṣṭhityai / (4.5) Par.?
viśas tvā sarvā vāñchantv ity āha / (4.6) Par.?
viśaivainaṃ samardhayati / (4.7) Par.?
asmin rāṣṭram adhiśrayety āha / (4.8) Par.?
rāṣṭram evāsmin dhruvam akaḥ / (4.9) Par.?
yaṃ kāmayeta / (4.10) Par.?
rāṣṭraṃ syād iti tam manasā dhyāyet / (4.11) Par.?
rāṣṭram eva bhavati // (4.12) Par.?
agre bṛhann uṣasām ūrdhvo asthād ity āha / (5.1) Par.?
agram evainaṃ samānānāṃ karoti / (5.2) Par.?
nirjagmivān tamasa ity āha / (5.3) Par.?
tama evāsmād apahanti / (5.4) Par.?
jyotiṣāgād ity āha / (5.5) Par.?
jyotir evāsmin dadhāti / (5.6) Par.?
catasṛbhiḥ sādayati / (5.7) Par.?
catvāri chandāṃsi / (5.8) Par.?
chandobhir eva / (5.9) Par.?
atichandasottamayā / (5.10) Par.?
varṣma vā eṣa chandasāṃ yad atichandāḥ / (5.11) Par.?
varṣmaivainaṃ samānānāṃ karoti / (5.12) Par.?
sadvatī // (5.13) Par.?
bhavati / (6.1) Par.?
sattvam evainaṃ gamayati / (6.2) Par.?
vātsapreṇopatiṣṭhate / (6.3) Par.?
etena vai vatsaprīr bhālandano 'gneḥ priyaṃ dhāmāvārunddha / (6.4) Par.?
agner evaitena priyaṃ dhāmāvarunddhe / (6.5) Par.?
ekādaśam bhavati / (6.6) Par.?
ekadhaiva yajamāne vīryaṃ dadhāti / (6.7) Par.?
stomena vai devā asmiṃlloka ārdhnuvañ chandobhir amuṣmin / (6.8) Par.?
stomasyeva khalu vā etad rūpaṃ yad vātsapram / (6.9) Par.?
yad vātsapreṇopatiṣṭhate // (6.10) Par.?
imam eva tena lokam abhijayati / (7.1) Par.?
yad viṣṇukramān kramate 'mum eva tair lokam abhijayati / (7.2) Par.?
pūrvedyuḥ prakrāmaty uttaredyur upatiṣṭhate / (7.3) Par.?
tasmād yoge 'nyāsām prajānām manaḥ kṣeme 'nyāsām / (7.4) Par.?
tasmād yāyāvaraḥ kṣemyasyeśe / (7.5) Par.?
tasmād yāyāvaraḥ kṣemyam adhyavasyati / (7.6) Par.?
muṣṭī karoti / (7.7) Par.?
vācaṃ yacchati / (7.8) Par.?
yajñasya dhṛtyai // (7.9) Par.?
Duration=0.185142993927 secs.