Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13454
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Vaidya 205
atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat / (1.1) Par.?
yo bhagavan imaṃ dharmaparyāyaṃ deśyamānaṃ śrutvā anumodet kulaputro vā kuladuhitā vā kiyantaṃ sa bhagavan kulaputro vā kuladuhitā vā puṇyaṃ prasavediti // (1.2) Par.?
atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāmimāṃ gāthāmabhāṣata // (2.1) Par.?
yo nirvṛte mahāvīre śṛṇuyātsūtramīdṛśam / (3.1) Par.?
śrutvā cābhyanumodeyā kiyantaṃ kuśalaṃ bhavet // (3.2) Par.?
atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvametadavocat / (4.1) Par.?
yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta // (4.2) Par.?
so 'pi yadi śrutvānumodetānumodya ca so 'pyaparasmai ācakṣīta so 'pi taṃ śrutvānumodeta // (5.1) Par.?
ityanena paryāyeṇa yāvatpañcāśat paraṃparayā // (6.1) Par.?
atha khalvajita yo 'sau pañcāśattamaḥ puruṣo bhavet paraṃparāśravānumodakas tasyāpi tāvadahamajita kulaputrasya vā kuladuhiturvā anumodanāsahagataṃ puṇyābhisaṃskāram abhinirdekṣyāmi // (7.1) Par.?
taṃ śṛṇu sādhu ca suṣṭhu ca manasi kuru // (8.1) Par.?
bhāṣiṣye 'haṃ te // (9.1) Par.?
tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti // (10.1) Par.?
atha kaścideva puruṣaḥ samutpadyeta puṇyakāmo hitakāmastasya sattvakāyasya sarvakāmakrīḍāratiparibhogāniṣṭān kāntān priyān manāpān dadyāt // (11.1) Par.?
ekaikasya sattvasya jambudvīpaṃ paripūrṇaṃ dadyāt kāmakrīḍāratiparibhogāya hiraṇyasuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānaśvarathagorathahastirathān dadyāt prāsādān kūṭāgārān // (12.1) Par.?
anena paryāyeṇa ajita sa puruṣo dānapatirmahādānapatiḥ paripūrṇānyaśītiṃ varṣāṇi dānaṃ dadyāt // (13.1) Par.?
atha khalvajita sa puruṣo dānapatir mahādānapatir evaṃ cintayet / (14.1) Par.?
ime khalu sattvāḥ sarve mayā krīḍāpitā ramāpitāḥ sukhaṃ jīvāpitāḥ // (14.2) Par.?
ime ca te bhavantaḥ sattvā balinaḥ palitaśiraso jīrṇavṛddhā mahallakā aśītivarṣikā jātyā // (15.1) Par.?
Vaidya 206
abhyāśībhūtāścaite kālakriyāyāḥ // (16.1) Par.?
yannvahametāṃstathāgatapravedite dharmavinaye 'vatārayeyam anuśāsayeyam // (17.1) Par.?
atha khalvajita sa puruṣastān sarvasattvān samādāpayet // (18.1) Par.?
samādāpayitvā ca tathāgatapravedite dharmavinaye 'vatārayed grāhayet // (19.1) Par.?
tasya te sattvāstaṃ ca dharmaṃ śṛṇuyuḥ // (20.1) Par.?
śrutvā ca ekakṣaṇena ekamuhūrtena ekalavena sarve srotaāpannāḥ syuḥ sakṛdāgāmino 'nāgāmino 'nāgāmiphalaṃ prāpnuyur yāvad arhanto bhaveyuḥ kṣīṇāsravā dhyāyino mahādhyāyino 'ṣṭavimokṣadhyāyinaḥ // (21.1) Par.?
tatkiṃ manyase ajita api nu sa puruṣo dānapatirmahādānapatis tatonidānaṃ bahu puṇyaṃ prasaved aprameyamasaṃkhyeyam / (22.1) Par.?
evamukte maitreyo bodhisattvo mahāsattvo bhagavantametadavocat / (22.2) Par.?
evametat bhagavan evametat sugata // (22.3) Par.?
anenaiva tāvad bhagavan kāraṇena sa puruṣo dānapatir mahādānapatirbahu puṇyaṃ prasaved yastāvatāṃ sattvānāṃ sarvasukhopadhānaṃ dadyāt // (23.1) Par.?
kaḥ punar vādo yaduttary arhattve pratiṣṭhāpayet // (24.1) Par.?
evamukte bhagavānajitaṃ bodhisattvaṃ mahāsattvametadavocat / (25.1) Par.?
ārocayāmi te ajita prativedayāmi // (25.2) Par.?
yaśca sa dānapatir mahādānapatiḥ puruṣaścaturṣu lokadhātuṣv asaṃkhyeyaśatasahasreṣu sarvasattvānāṃ sarvasukhopadhānaiḥ paripūrya arhattve pratiṣṭhāpya puṇyaṃ prasaved yaśca pañcāśattamaḥ puruṣaḥ paraṃparāśravānugataḥ śravaṇena ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodeta // (26.1) Par.?
yaccaitasya puruṣasyānumodanāsahagataṃ puṇyakriyāvastu yacca tasya puruṣasya dānapatermahādānapaterdānasahagatam arhattvaṃ pratiṣṭhāpanāsahagatapuṇyakriyāvastv idameva tato bahutaram // (27.1) Par.?
yo 'yaṃ puruṣaḥ pañcāśattamas tataḥ puruṣaparaṃparāta ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodet // (28.1) Par.?
asya anumodanāsahagatasya ajita puṇyābhisaṃskārasya kuśalamūlābhisaṃskārasya anumodanāsahagatasya agrataḥ asau paurviko dānasahagataśca arhattvapratiṣṭhāpanāsahagataśca puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīm api koṭītamīm api koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopayāti // (29.1) Par.?
saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upaniṣadamapi na kṣamate // (30.1) Par.?
evamaprameyamasaṃkhyeyamajita so 'pi tāvat pañcāśattamaḥ paraṃparāśravaṇe puruṣa ito dharmaparyāyādantaśa ekagāthāmapi ekapadamapi anumodya ca puṇyaṃ prasavati // (31.1) Par.?
kaḥ punarvādo 'jita yo 'yaṃ mama saṃmukham imaṃ dharmaparyāyaṃ śṛṇuyācchrutvā cābhyanumoded aprameyataram asaṃkhyeyataraṃ tasyāhamajita taṃ puṇyābhisaṃskāraṃ vadāmi // (32.1) Par.?
yaḥ khalu punarajita asya dharmaparyāyasya śravaṇārthaṃ kulaputro vā kuladuhitā vā svagṛhānniṣkramya vihāraṃ gacchet // (33.1) Par.?
sa ca gatvā tasminnimaṃ dharmaparyāyaṃ muhūrtakamapi śṛṇuyāt sthito vā niṣaṇṇo vā // (34.1) Par.?
sa sattvastanmātreṇa puṇyābhisaṃskāreṇa kṛtenopacitena jātivinivṛtto dvitīye samucchraye dvitīye ātmabhāvapratilambhe gorathānāṃ lābhī bhaviṣyaty aśvarathānāṃ hastirathānāṃ śibikānāṃ goyānānām ṛṣabhayānānāṃ divyānāṃ ca vimānānāṃ lābhī bhaviṣyati // (35.1) Par.?
Vaidya 207
sacet punastatra dharmaśravaṇe muhūrtamātramapi niṣadya idaṃ dharmaparyāyaṃ śṛṇuyāt paraṃ vā niṣādayed āsanasaṃvibhāgaṃ vā kuryādaparasya sattvasya tena sa puṇyābhisaṃskāreṇa lābhī bhaviṣyati śakrāsanānāṃ brahmāsanānāṃ cakravartisiṃhāsanānām // (36.1) Par.?
sacet punarajita kaścideva kulaputro vā kuladuhitā vā aparaṃ puruṣamevaṃ vadet / (37.1) Par.?
āgaccha tvaṃ bhoḥ puruṣa // (37.2) Par.?
saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ śṛṇuṣva // (38.1) Par.?
sa ca puruṣastasya tāṃ protsāhanām āgamya yadi muhūrtamātramapi śṛṇuyāt sa sattvastena protsāhena kuśalamūlenābhisaṃskṛtena dhāraṇīpratilabdhair bodhisattvaiḥ sārdhaṃ samavadhānaṃ pratilabhate // (39.1) Par.?
ajaḍaśca bhavati tīkṣṇendriyaḥ prajñāvān // (40.1) Par.?
na tasya jātiśatasahasrairapi pūti mukhaṃ bhavati na durgandhi // (41.1) Par.?
nāpyasya jihvārogo bhavati na mukharogo bhavati // (42.1) Par.?
na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati // (43.1) Par.?
na cipiṭanāso bhavati na vakranāso bhavati // (44.1) Par.?
na dīrghamukho bhavati na vaṅkamukho bhavati na kṛṣṇamukho bhavati nāpriyadarśanamukhaḥ // (45.1) Par.?
api tu khalvajita sūkṣmasujātajihvādantoṣṭho bhavati āyatanāsaḥ // (46.1) Par.?
praṇītamukhamaṇḍalaḥ subhrūḥ suparinikṣiptalalāṭo bhavati // (47.1) Par.?
suparipūrṇapuruṣavyañjanapratilābhī ca bhavati // (48.1) Par.?
tathāgataṃ ca avavādānuśāsakaṃ pratilabhate // (49.1) Par.?
kṣipraṃ ca buddhairbhagavadbhiḥ saha samavadhānaṃ pratilabhate // (50.1) Par.?
paśya ajita ekasattvamapi nāma utsāhayitvā iyat puṇyaṃ prasavati // (51.1) Par.?
kaḥ punarvādo yaḥ satkṛtya śṛṇuyāt satkṛtya vācayet satkṛtya deśayet satkṛtya prakāśayediti // (52.1) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // (53.1) Par.?
pañcāśimo yaśca paraṃparāyāṃ sūtrasyimasyo śṛṇutekagāthām / (54.1) Par.?
anumodayitvā ca prasannacittaḥ śṛṇuṣva puṇyaṃ bhavi yattakaṃ tat // (54.2) Par.?
sa caiva puruṣo bhavi dānadātā sattvān koṭīnayuteṣu nityam / (55.1) Par.?
ye pūrvamaupamyakṛtā mayā vai tān sarvi tarpeya aśīti varṣān // (55.2) Par.?
so dṛṣṭva teṣāṃ ca jarāmupasthitāṃ valī ca khaṇḍaṃ ca śiraśca pāṇḍaram / (56.1) Par.?
hāhādhimucyanti hi sarvasattvā yannūna dharmeṇa hu ovadeyam // (56.2) Par.?
so teṣa dharmaṃ vadatīha paścānnirvāṇabhūmiṃ ca prakāśayeta / (57.1) Par.?
sarve bhavāḥ phenamarīcikalpā nirvidyathā sarvabhaveṣu kṣipram // (57.2) Par.?
te sarvasattvāśca śruṇitva dharmaṃ tasyaiva dātuḥ puruṣasya antikāt / (58.1) Par.?
arhantabhūtā bhavi ekakāle kṣīṇāsravā antimadehadhāriṇaḥ // (58.2) Par.?
puṇyaṃ tato bahutaru tasya hi syat paraṃparātaḥ śruṇi ekagāthām / (59.1) Par.?
anumodi vā yattaku tasya puṇyaṃ kala puṇyaskandhaḥ purimo na bhoti // (59.2) Par.?
evaṃ bahu tasya bhaveta puṇyaṃ anantakaṃ yasya pramāṇu nāsti / (60.1) Par.?
gāthāṃ pi śrutvaika paraṃparāya kiṃ vā punaḥ saṃmukha yo śruṇeyā // (60.2) Par.?
yaścaikasattvaṃ pi vadeya tatra protsāhaye gaccha śṛṇuṣva dharmam / (61.1) Par.?
sudurlabhaṃ sutramidaṃ hi bhoti kalpāna koṭīnayutairanekaiḥ // (61.2) Par.?
sa cāpi protsāhitu tena sattvaḥ śruṇeya sūtrema muhūrtakaṃ pi / (62.1) Par.?
tasyāpi dharmasya phalaṃ śṛṇohi mukharoga tasya na kadāci bhoti // (62.2) Par.?
jihvāpi tasya na kadāci duḥkhati na tasya dantā patitā bhavanti / (63.1) Par.?
śyāmātha pītā viṣamā ca jātu bībhatsitoṣṭho na ca jātu bhoti // (63.2) Par.?
kuṭilaṃ ca śuṣkaṃ ca na jātu dīrghaṃ mukhaṃ na cipiṭaṃ sya kadāci bhoti / (64.1) Par.?
susaṃsthitā nāsa tathā lalāṭaṃ dantā ca oṣṭho mukhamaṇḍalaṃ ca // (64.2) Par.?
priyadarśano bhoti sadā narāṇāṃ pūrtiṃ ca vakraṃ na kadāci bhoti / (65.1) Par.?
yathotpalasyeha sadā sugandhiḥ pravāyate tasya mukhasya gandhaḥ // (65.2) Par.?
gṛhādvihāraṃ hi vrajitva dhīro gaccheta sūtraṃ śravaṇāya etat / (66.1) Par.?
gatvā ca so tatra śṛṇe muhūrtaṃ prasannacittasya phalaṃ śṛṇotha // (66.2) Par.?
sugauru tasyo bhavatetmabhāvaḥ pariyāti co aśvarathehi dhīraḥ / (67.1) Par.?
hastīrathāṃśco abhiruhya uccān ratanehi citrānanucaṃkrameyā // (67.2) Par.?
vibhūṣitāṃ so śibikāṃ labheta narairanekairiha vāhyamānām / (68.1) Par.?
gatvāpi dharmaṃ śravaṇāya tasya phalaṃ śubhaṃ bhoti ca evarūpam // (68.2) Par.?
niṣadya cāsau pariṣāya tatra śuklena karmeṇa kṛtena tena / (69.1) Par.?
śakrāsanānāṃ bhavate sa lābhī brahmāsanānāṃ ca nṛpāsanānām // (69.2) Par.?
Duration=0.24534797668457 secs.