UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14365
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dakṣiṇato 'gnihotrīm upasṛjanti // (1)
Par.?
na cāntareṇa saṃcareran // (2) Par.?
na ca śūdreṇa dohayet // (3)
Par.?
agnaye devebhyo dhukṣveti sāyaṃ japati // (4)
Par.?
sūryāya devebhyo dhukṣveti prātaḥ // (5)
Par.?
aśanāyāpipāse striyā vai striyaṃ bādhante striyā vāṃ bādhe 'gnihotryā vatsena vīreṇeti sāyaṃprātaḥ // (6)
Par.?
anvāhāryapacanena vīreṇeti strīvatsāyām // (7)
Par.?
subhūtakṛtaḥ subhūtaṃ naḥ kṛṇutety upaveṣeṇodīco 'ṅgārān gārhapatyān niruhyādhiśrayaty aśanāyāpipāsīyenāgnihotrasthālyā gārhapatyena vīreṇeti vikāraḥ // (8)
Par.?
agneṣ ṭvā cakṣuṣāvekṣa iti samidham ādīpyāvajyotya // (9)
Par.?
sam āpa oṣadhīnāṃ raseneti sruveṇāpaḥ pratyānīya // (10)
Par.?
pratitapya tūṣṇīṃ punar avajyotya // (11)
Par.?
trir upasādam udag udvāsya // (12)
Par.?
anucchindann iva // (13)
Par.?
namo devebhya iti dakṣiṇato 'ṅgārān upaspṛśya // (14)
Par.?
subhūtāya va iti supratyūḍhān pratyuhya // (15)
Par.?
sruvaṃ ca srucaṃ ca pratitapyonnayaty aśanāyāpipāsīyena srucā sruveṇa vīreṇeti vikāraḥ // (16)
Par.?
catuṣpañcakṛtvo vā // (17)
Par.?
sruve sruve ca mantraḥ // (18)
Par.?
unnīte srucaṃ saṃmṛśati // (19)
Par.?
sajūr devebhyaḥ sāyaṃyāvabhya iti sāyaṃ japati // (20)
Par.?
sajūr devebhyaḥ prātaryāvabhya iti prātaḥ // (21)
Par.?
uttareṇa gārhapatyaṃ srucam upasādya prādeśamātrīṃ pālāśīṃ samidham ādāya srucaṃ ca samayātihṛtya gārhapatyam āhavanīyasya paścād udagagreṣu kuśeṣu srucam upasādya samidham abhyādadhāty aśanāyāpipāsīyena samidhāhavanīyena vīreṇeti vikāraḥ // (22)
Par.?
dvyaṅgulaṃ samidho 'tihṛtya abhijuhoti // (23)
Par.?
Duration=0.088104009628296 secs.