Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15271
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahma jajñānam iti rukmam upadadhāti // (1.1) Par.?
brahmamukhā vai prajāpatiḥ prajā asṛjata // (2.1) Par.?
brahmamukhā eva tat prajā yajamānaḥ sṛjate // (3.1) Par.?
brahma jajñānam iti āha // (4.1) Par.?
tasmād brāhmaṇo mukhyaḥ // (5.1) Par.?
mukhyo bhavati ya evaṃ veda // (6.1) Par.?
brahmavādino vadanti na pṛthivyāṃ nāntarikṣe na divy agniś cetavya iti // (7.1) Par.?
yat pṛthivyāṃ cinvīta pṛthivīṃ śucārpayen nauṣadhayo na vanaspatayaḥ prajāyeran // (8.1) Par.?
yad antarikṣe cinvītāntarikṣaṃ śucārpayen na vayāṃsi prajāyeran // (9.1) Par.?
yad divi cinvīta divaṃ śucārpayen na parjanyo varṣet // (10.1) Par.?
rukmam upadadhāti // (11.1) Par.?
amṛtaṃ vai hiraṇyam // (12.1) Par.?
amṛta evāgniṃ cinute // (13.1) Par.?
prajātyai // (14.1) Par.?
hiraṇmayam puruṣam upadadhāti // (15.1) Par.?
yajamānalokasya vidhṛtyai // (16.1) Par.?
yad iṣṭakāyā ātṛṇṇam anūpadadhyāt paśūnāṃ ca yajamānasya ca prāṇam apidadhyāt // (17.1) Par.?
dakṣiṇataḥ prāñcam upadadhāti // (18.1) Par.?
dādhāra yajamānalokam // (19.1) Par.?
na paśūnāṃ ca yajamānasya ca prāṇam apidadhāti // (20.1) Par.?
atho khalv iṣṭakāyā ātṛṇṇam anūpadadhāti // (21.1) Par.?
prāṇānām utsṛṣṭyai // (22.1) Par.?
drapsaś caskandety abhimṛśati // (23.1) Par.?
hotrāsv evainam pratiṣṭhāpayati // (24.1) Par.?
srucāv upadadhāty ājyasya pūrṇāṃ kārṣmaryamayīṃ dadhnaḥ pūrṇām audumbarīm // (25.1) Par.?
iyaṃ vai kārṣmaryamayī // (26.1) Par.?
asāv audumbarī // (27.1) Par.?
ime evopadhatte // (28.1) Par.?
tūṣṇīm upadadhāti // (29.1) Par.?
na hīme yajuṣāptum arhati // (30.1) Par.?
dakṣiṇāṃ kārṣmaryamayīm // (31.1) Par.?
uttarām audumbarīm // (32.1) Par.?
tasmād asyā asāv uttarā // (33.1) Par.?
ājyasya pūrṇāṃ kārṣmaryamayīm // (34.1) Par.?
vajro vā ājyam // (35.1) Par.?
vajraḥ kārṣmaryaḥ // (36.1) Par.?
vajreṇaiva yajñasya dakṣiṇato rakṣāṃsy apahanti // (37.1) Par.?
dadhnaḥ pūrṇām audumbarīm // (38.1) Par.?
paśavo vai dadhi // (39.1) Par.?
ūrg udumbaraḥ // (40.1) Par.?
paśuṣv evorjaṃ dadhāti // (41.1) Par.?
pūrṇe upadadhāti // (42.1) Par.?
pūrṇe evainam amuṣmiṃ loka upatiṣṭhete // (43.1) Par.?
virājy agniś cetavya ity āhuḥ // (44.1) Par.?
srug vai virāṭ // (45.1) Par.?
yat srucāv upadadhāti virājy evāgniṃ cinute // (46.1) Par.?
yajñamukhe yajñamukhe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti // (47.1) Par.?
yajñamukhaṃ rukmaḥ // (48.1) Par.?
yad rukmaṃ vyāghārayati yajñamukhād eva rakṣāṃsy apahanti // (49.1) Par.?
pañcabhir vyāghārayati // (50.1) Par.?
pāṅkto yajñaḥ // (51.1) Par.?
yāvān eva yajñas tasmād rakṣāṃsy apahanti // (52.1) Par.?
akṣṇayā vyāghārayati // (53.1) Par.?
tasmād akṣṇayā paśavo 'ṅgāni praharanti // (54.1) Par.?
pratiṣṭhityai // (55.1) Par.?
Duration=0.14387512207031 secs.