Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice
Show parallels Show headlines
Use dependency labeler
Chapter id: 13907
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha vitānasya / (1.1) Par.?
brahmā karmāṇi brahmavedavid dakṣiṇato vidhivad upaviśati vāgyataḥ // (1.2) Par.?
homān ādiṣṭān anumantrayate // (2.1) Par.?
mantrānādeśe liṅgavateti bhāgaliḥ / (3.1) Par.?
prajāpate na tvad etāny anya iti yuvā kauśikaḥ / (3.2) Par.?
yathādevatam iti māṭharaḥ / (3.3) Par.?
oṃ bhūr bhuvaḥ svar janad o3m ity ācāryāḥ // (3.4) Par.?
pradhānahomamantrān purastāddhomasaṃsthitahomeṣv āvapanty eke // (4.1) Par.?
vācayati yajamānaṃ bhṛgvaṅgirovidā saṃskṛtam // (5.1) Par.?
agnir āhavanīyaḥ // (6.1) Par.?
saṃcaravāgyamau brahmavad yajamānasya // (7.1) Par.?
devatāhavirdakṣiṇā yajurvedāt // (8.1) Par.?
āgnīdhrasyottarata upācāraḥ / (9.1) Par.?
sphyasaṃmārgapāṇes tiṣṭhato dakṣiṇāmukhasya // (9.2) Par.?
yathāsvaram astu śrau3ṣaḍ iti pratyāśrāvaṇam // (10.1) Par.?
yajamāno 'māvāsyāyāṃ pūrvedyur upavatsyadbhaktam aśnāty aparāhṇe // (11.1) Par.?
āhavanīyagārhapatyadakṣiṇāgniṣu mamāgne varca iti samidho 'nvādadhāti vibhāgam // (12.1) Par.?
vratam upaiti vratena tvaṃ vratapata iti / (13.1) Par.?
anaśanam ityādi // (13.2) Par.?
mamāgne varca iti catasṛbhir devatāḥ parigṛhṇāti / (14.1) Par.?
sinīvāli pṛthuṣṭuka iti mantroktām // (14.2) Par.?
anv adya naḥ iti paurṇamāsyām // (15.1) Par.?
prātar hutvāgnihotram kuhūṃ devīm yat te devā ity amāvāsyāyām / (16.1) Par.?
rākām aham pūrṇā paścād iti paurṇamāsyām // (16.2) Par.?
atha brahmāṇaṃ vṛṇīte bhūpate bhuvanapate bhuvāṃ pate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇīmaha iti // (17.1) Par.?
vṛto japaty ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ bhuvāṃ patir ahaṃ mahato bhūtasya patis tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatry uṣṇiha uṣṇig anuṣṭubhe 'nuṣṭub bṛhatyai bṛhatī paṅktaye paṅktis triṣṭubhe triṣṭub jagatyai jagatī prajāpataye prajāpatir viśvebhyo devebhyaḥ oṃ bhūr bhuvaḥ svar janad o3m iti apratirathaṃ ca // (18.1) Par.?
jīvābhir ācamyetyādi prapadanāntam // (19.1) Par.?
uttarato 'gner dakṣiṇato 'parāgnibhyāṃ prapadyāsādaṃ vīkṣyāhe daidhiṣavya ityādy ā dyāvāpṛthivyoḥ samīkṣaṇāt // (20.1) Par.?
Duration=0.47289609909058 secs.