Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15272
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
svayamātṛṇṇām upadadhāti // (1.1) Par.?
iyaṃ vai svayamātṛṇṇā // (2.1) Par.?
imām evopadhatte // (3.1) Par.?
aśvam upaghrāpayati // (4.1) Par.?
prāṇam evāsyāṃ dadhāti // (5.1) Par.?
atho prājāpatyo vā aśvaḥ // (6.1) Par.?
prajāpatinaivāgniṃ cinute // (7.1) Par.?
prathameṣṭakopadhīyamānā paśūnāṃ ca yajamānasya ca prāṇam apidadhāti // (8.1) Par.?
svayamātṛṇṇā bhavati // (9.1) Par.?
prāṇānām utsṛṣṭyai // (10.1) Par.?
atho suvargasya lokasyānukhyātyai // (11.1) Par.?
agnāv agniś cetavya ity āhuḥ // (12.1) Par.?
eṣa vā agnir vaiśvānaro yad brāhmaṇaḥ // (13.1) Par.?
tasmai prathamām iṣṭakāṃ yajuṣkṛtām prayacchet // (14.1) Par.?
tām brāhmaṇaś copadadhyātām // (15.1) Par.?
agnāv eva tad agniṃ cinute // (16.1) Par.?
īśvaro vā eṣa ārtim ārtor yo 'vidvān iṣṭakām upadadhāti // (17.1) Par.?
trīn varān dadyāt // (18.1) Par.?
trayo vai prāṇāḥ // (19.1) Par.?
prāṇānāṃ spṛtyai // (20.1) Par.?
dvāv eva deyau // (21.1) Par.?
dvau hi prāṇau // (22.1) Par.?
eka eva deyaḥ // (23.1) Par.?
eko hi prāṇaḥ // (24.1) Par.?
paśur vā eṣa yad agniḥ // (25.1) Par.?
na khalu vai paśava ā yavase ramante // (26.1) Par.?
dūrveṣṭakām upadadhāti // (27.1) Par.?
paśūnāṃ dhṛtyai // (28.1) Par.?
dvābhyām // (29.1) Par.?
pratiṣṭhityai // (30.1) Par.?
kāṇḍātkāṇḍāt prarohantīty āha // (31.1) Par.?
kāṇḍena kāṇḍena hy eṣā pratitiṣṭhati // (32.1) Par.?
evā no dūrve pra tanu sahasreṇa śatena cety āha // (33.1) Par.?
sāhasraḥ prajāpatiḥ // (34.1) Par.?
prajāpater āptyai // (35.1) Par.?
devalakṣmaṃ vai tryālikhitā // (36.1) Par.?
tām uttaralakṣmāṇaṃ devā upādadhatādharalakṣmāṇam asurāḥ // (37.1) Par.?
yaṃ kāmayeta vasīyānt syād ity uttaralakṣmāṇaṃ tasyopadadhyāt // (38.1) Par.?
vasīyān eva bhavati // (39.1) Par.?
yaṃ kāmayeta pāpīyānt syād ity adharalakṣmāṇaṃ tasyopadadhyāt // (40.1) Par.?
asurayonim evainam anu parābhāvayati // (41.1) Par.?
pāpīyān bhavati // (42.1) Par.?
tryālikhitā bhavati // (43.1) Par.?
ime vai lokās tryālikhitāḥ // (44.1) Par.?
ebhya eva lokebhyo bhrātṛvyam antareti // (45.1) Par.?
aṅgirasaḥ suvargaṃ lokaṃ yataḥ puroḍāśaḥ kūrmo bhūtvānu prāsarpat // (46.1) Par.?
yat kūrmam upadadhāti yathā kṣetravid añjasā nayaty evam evainaṃ kūrmaḥ suvargaṃ lokam añjasā nayati // (47.1) Par.?
medho vā eṣa paśūnāṃ yat kūrmaḥ // (48.1) Par.?
yat kūrmam upadadhāti svam eva medham paśyantaḥ paśava upatiṣṭhante // (49.1) Par.?
śmaśānaṃ vā etat kriyate yan mṛtānām paśūnāṃ śīrṣāṇy upadhīyante // (50.1) Par.?
yaj jīvantaṃ kūrmam upadadhāti tenāśmaśānacit // (51.1) Par.?
vāstavyo vā eṣa yat kūrmaḥ // (52.1) Par.?
madhu vātā ṛtāyata iti dadhnā madhumiśreṇābhyanakti // (53.1) Par.?
svadayaty evainam // (54.1) Par.?
grāmyaṃ vā etad annaṃ yad dadhi // (55.1) Par.?
āraṇyam madhu // (56.1) Par.?
yad dadhnā madhumiśreṇābhyanakti // (57.1) Par.?
ubhayasyāvaruddhyai // (58.1) Par.?
mahī dyauḥ pṛthivī ca na ity āha // (59.1) Par.?
ābhyām evainam ubhayataḥ parigṛhṇāti // (60.1) Par.?
prāñcam upadadhāti // (61.1) Par.?
tasmāt purastāt pratyañcaḥ paśavo medham upatiṣṭhante // (62.1) Par.?
yo vā apanābhim agniṃ cinute yajamānasya nābhim anupraviśati // (63.1) Par.?
sa enam īśvaro hiṃsitoḥ // (64.1) Par.?
ulūkhalam upadadhāti // (65.1) Par.?
eṣā vā agner nābhiḥ // (66.1) Par.?
sanābhim evāgniṃ cinute // (67.1) Par.?
ahiṃsāyai // (68.1) Par.?
audumbaram bhavati // (69.1) Par.?
ūrg vā udumbaraḥ // (70.1) Par.?
ūrjam evāvarunddhe // (71.1) Par.?
madhyata upadadhāti // (72.1) Par.?
madhyata evāsmā ūrjaṃ dadhāti // (73.1) Par.?
tasmān madhyata ūrjā bhuñjate // (74.1) Par.?
iyad bhavati // (75.1) Par.?
prajāpatinā yajñamukhena saṃmitam // (76.1) Par.?
avahanti // (77.1) Par.?
annam evākaḥ // (78.1) Par.?
vaiṣṇavyarcopadadhāti // (79.1) Par.?
viṣṇur vai yajñaḥ // (80.1) Par.?
vaiṣṇavā vanaspatayaḥ // (81.1) Par.?
yajña eva yajñam pratiṣṭhāpayati // (82.1) Par.?
Duration=0.2976131439209 secs.