UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14207
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ śoṣāya / (1.1)
Par.?
namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāya / (1.2)
Par.?
namo vaḥ pitaro balāya namo vaḥ pitaro mṛtyave / (1.3)
Par.?
namo vaḥ pitaro manyave namo vaḥ pitaraḥ svadhāyai / (1.4)
Par.?
namo vaḥ pitaraḥ pitaro namo vaḥ / (1.5)
Par.?
ye 'tra pitaraḥ pitaraḥ stha yūyaṃ teṣāṃ śreṣṭhā bhūyāstha / (1.6)
Par.?
ya iha pitaro manuṣyā vayaṃ teṣāṃ śreṣṭhā bhūyāsma / (1.7)
Par.?
yātra pitaraḥ svadhā yuṣmākaṃ sā / (1.8)
Par.?
ya iha pitara edhatur asmākaṃ sa / (1.9)
Par.?
gṛhān naḥ pitaro datteti // (1.10)
Par.?
etad vaḥ pitaro vāso vadhvaṃ pitara iti trīṇi sūtrāṇy upanyasya // (2)
Par.?
ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam / (3.1)
Par.?
svadhā stha tarpayata naḥ pitṝn ity udakaśeṣaṃ ninīya // (3.2)
Par.?
avaghrāya piṇḍān // (4)
Par.?
avadhāya prāśnīyāt // (5)
Par.?
brāhmaṇāya vā dadyāt // (6)
Par.?
apo vābhyavaharet // (7)
Par.?
madhyamapiṇḍaṃ patnī putrakāmā prāśnīyāt / (8.1)
Par.?
ādhatta pitaro garbham kumāraṃ puṣkarasrajam / (8.2)
Par.?
yatheha puruṣo 'sat / (8.3)
Par.?
ulmukam agnau kṛtvā // (9)
Par.?
sakṛdācchinnān anuprahṛtya // (10)
Par.?
agnihotraṃ yavāgvaiva sāyaṃ prātaḥ // (11)
Par.?
svayaṃhomaś ca parvaṇi // (12)
Par.?
etenaiva dharmeṇānāhitāgneḥ piṇḍapitṛyajñaḥ kriyeta // (13)
Par.?
Duration=0.086297035217285 secs.