Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): agnyādhāna, agnyādheya
Show parallels Show headlines
Use dependency labeler
Chapter id: 14656
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ime vā ete lokā agnayaḥ / (1.1) Par.?
te yad avyāvṛttā ādhīyeran / (1.2) Par.?
śocayeyur yajamānam / (1.3) Par.?
gharmaḥ śira iti gārhapatyam ādadhāti / (1.4) Par.?
vātaḥ prāṇa ity anvāhāryapacanam / (1.5) Par.?
arkaś cakṣur ity āhavanīyam / (1.6) Par.?
tenaivainān vyāvartayati / (1.7) Par.?
tathā na śocayanti yajamānam / (1.8) Par.?
rathantaram abhigāyate gārhapatya ādhīyamāne / (1.9) Par.?
rāthantaro vā ayaṃ lokaḥ // (1.10) Par.?
asminn evainaṃ loke pratiṣṭhitam ādhatte / (2.1) Par.?
vāmadevyam abhigāyata uddhriyamāṇe / (2.2) Par.?
antarikṣaṃ vai vāmadevyam / (2.3) Par.?
antarikṣa evainaṃ pratiṣṭhitam ādhatte / (2.4) Par.?
atho śāntir vai vāmadevyam / (2.5) Par.?
śāntam evainaṃ paśavyam uddharate / (2.6) Par.?
bṛhad abhigāyata āhavanīya ādhīyamāne / (2.7) Par.?
bārhato vā asau lokaḥ / (2.8) Par.?
amuṣminn evainaṃ loke pratiṣṭhitam ādhatte / (2.9) Par.?
prajāpatir agnim asṛjata // (2.10) Par.?
so 'śvo vāro bhūtvā parāṅ ait / (3.1) Par.?
taṃ vāravantīyenāvārayata / (3.2) Par.?
tad vāravantīyasya vāravantīyatvam / (3.3) Par.?
śyaitena śyetī akuruta / (3.4) Par.?
tac chyaitasya śyaitatvam / (3.5) Par.?
yad vāravantīyam abhigāyate / (3.6) Par.?
vārayitvaivainaṃ pratiṣṭhitam ādhatte / (3.7) Par.?
śyaitena śyetī kurute / (3.8) Par.?
gharmaḥ śira iti gārhapatyam ādadhāti / (3.9) Par.?
saśīrṣāṇam evainam ādhatte // (3.10) Par.?
upainam uttaro yajño namati / (4.1) Par.?
rudro vā eṣaḥ / (4.2) Par.?
yad agniḥ / (4.3) Par.?
sa ādhīyamāna īśvaro yajamānasya paśūn hiṃsitoḥ / (4.4) Par.?
saṃpriyaḥ paśubhir bhuvad ity āha / (4.5) Par.?
paśubhir evainaṃ saṃpriyaṃ karoti / (4.6) Par.?
paśūnām ahiṃsāyai / (4.7) Par.?
chardis tokāya tanayāya yacchety āha / (4.8) Par.?
āśiṣam evaitām āśāste / (4.9) Par.?
vātaḥ prāṇa ity anvāhāryapacanam // (4.10) Par.?
saprāṇam evainam ādhatte / (5.1) Par.?
svaditaṃ tokāya tanayāya pituṃ pacety āha / (5.2) Par.?
annam evāsmai svadayati / (5.3) Par.?
prācīm anu pradiśaṃ prehi vidvān ity āha / (5.4) Par.?
vibhaktir evainayoḥ sā / (5.5) Par.?
atho nānāvīryāv evainau kurute / (5.6) Par.?
ūrjaṃ no dhehi dvipade catuṣpada ity āha / (5.7) Par.?
āśiṣam evaitām āśāste / (5.8) Par.?
arkaś cakṣur ity āhavanīyam / (5.9) Par.?
arko vai devānām annam // (5.10) Par.?
annam evāvarundhe / (6.1) Par.?
tena me dīdihīty āha / (6.2) Par.?
samindha evainam / (6.3) Par.?
ānaśe vyānaśa iti trir udiṅgayati / (6.4) Par.?
traya ime lokāḥ / (6.5) Par.?
eṣv evainaṃ lokeṣu pratiṣṭhitam ādhatte / (6.6) Par.?
tat tathā na kāryam / (6.7) Par.?
vīṅgitam apratiṣṭhitam ādadhīta / (6.8) Par.?
uddhṛtyaivādhāyābhimantryaḥ / (6.9) Par.?
avīṅgitam evainaṃ pratiṣṭhitam ādhatte / (6.10) Par.?
virāṭ ca svarāṭ ca yās te agne śivās tanuvas tābhis tvādadha ity āha / (6.11) Par.?
etā vā agneḥ śivās tanuvaḥ / (6.12) Par.?
tābhir evainaṃ samardhayati / (6.13) Par.?
yās te agne ghorās tanuvas tābhir amuṃ gaccheti brūyād yaṃ dviṣyāt / (6.14) Par.?
tābhir evainaṃ parābhāvayati // (6.15) Par.?
Duration=0.49929404258728 secs.