Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15273
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eṣāṃ vā etal lokānāṃ jyotiḥ saṃbhṛtaṃ yad ukhā // (1.1) Par.?
yad ukhām upadadhāti ebhya evā lokebhyo jyotir avarunddhe // (2.1) Par.?
madhyata upadadhāti // (3.1) Par.?
madhyata evāsmai jyotir dadhāti // (4.1) Par.?
tasmān madhyato jyotir upāsmahe // (5.1) Par.?
sikatābhiḥ pūrayati // (6.1) Par.?
etad vā agner vaiśvānarasya rūpam // (7.1) Par.?
rūpeṇaiva vaiśvānaram avarunddhe // (8.1) Par.?
yaṃ kāmayeta kṣodhukaḥ syād iti ūnāṃ tasyopadadhyāt // (9.1) Par.?
kṣodhuka eva bhavati // (10.1) Par.?
yaṃ kāmayetānupadasyad annam adyād iti pūrṇāṃ tasyopadadhyāt // (11.1) Par.?
anupadasyad evānnam atti // (12.1) Par.?
sahasraṃ vai prati puruṣaḥ paśūnāṃ yacchati // (13.1) Par.?
sahasram anye paśavaḥ // (14.1) Par.?
madhye puruṣaśīrṣam upadadhāti // (15.1) Par.?
savīryatvāya // (16.1) Par.?
ukhāyām apidadhāti // (17.1) Par.?
pratiṣṭhām evainad gamayati // (18.1) Par.?
vyṛddhaṃ vā etat prāṇair amedhyaṃ yat puruṣaśīrṣam // (19.1) Par.?
amṛtaṃ khalu vai prāṇā amṛtaṃ hiraṇyam // (20.1) Par.?
prāṇeṣu hiraṇyaśalkān pratyasyati // (21.1) Par.?
pratiṣṭhām evainad gamayitvā prāṇaiḥ samardhayati // (22.1) Par.?
dadhnā madhumiśreṇa pūrayati // (23.1) Par.?
madhavyo 'sānīti śṛtātaṅkyena // (24.1) Par.?
medhyatvāya // (25.1) Par.?
grāmyaṃ vā etad annaṃ yad dadhi // (26.1) Par.?
āraṇyam madhu // (27.1) Par.?
yad dadhnā madhumiśreṇa pūrayaty ubhayasyāvaruddhyai // (28.1) Par.?
paśuśīrṣāṇy upadadhāti // (29.1) Par.?
paśavo vai paśuśīrṣāṇi // (30.1) Par.?
paśūn evāvarunddhe // (31.1) Par.?
yaṃ kāmayetāpaśuḥ syād iti viṣūcīnāni tasyopadadhyāt // (32.1) Par.?
viṣūca evāsmāt paśūn dadhāti // (33.1) Par.?
apaśur eva bhavati // (34.1) Par.?
yaṃ kāmayeta paśumānt syād iti samīcīnāni tasyopadadhyāt // (35.1) Par.?
samīca evāsmai paśūn dadhāti // (36.1) Par.?
paśumān eva bhavati // (37.1) Par.?
purastāt pratīcīnam aśvasyopadadhāti paścāt prācīnam ṛṣabhasya // (38.1) Par.?
apaśavo vā anye goaśvebhyaḥ paśavaḥ // (39.1) Par.?
goaśvān evāsmai samīco dadhāti // (40.1) Par.?
etāvanto vai paśavo dvipādaś ca catuṣpādaś ca // (41.1) Par.?
tān vā etad agnau pradadhāti yat paśuśīrṣāṇy upadadhāti // (42.1) Par.?
amum āraṇyam anu te diśāmīty āha // (43.1) Par.?
grāmyebhya eva paśubhya āraṇyān paśūñchucam anūtsṛjati // (44.1) Par.?
tasmāt samāvat paśūnām prajāyamānānām āraṇyāḥ paśavaḥ kanīyāṃsaḥ // (45.1) Par.?
śucā hy ṛtāḥ // (46.1) Par.?
sarpaśīrṣam upadadhāti // (47.1) Par.?
yaiva sarpe tviṣis tām evāvarunddhe // (48.1) Par.?
yat samīcīnam paśuśīrṣair upadadhyād grāmyān paśūn daṃśukāḥ syuḥ // (49.1) Par.?
yad viṣūcīnam āraṇyān yajur eva vadet // (50.1) Par.?
ava tāṃ tviṣiṃ runddhe yā sarpe // (51.1) Par.?
na grāmyān paśūn hinasti nāraṇyān // (52.1) Par.?
atho khalūpadheyam eva // (53.1) Par.?
yad upadadhāti tena tāṃ tviṣim avarunddhe yā sarpe // (54.1) Par.?
yad yajur vadati tena śāntam // (55.1) Par.?
Duration=0.12158107757568 secs.