Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): agnihotra
Show parallels Show headlines
Use dependency labeler
Chapter id: 13920
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sāyaṃ prātar agnihotram // (1.1) Par.?
gavīḍāṃ dohayitvāgnihotram adhiśrayati // (2.1) Par.?
abhijvālya samudvāntam adbhiḥ pratyānīyodag udvāsayati // (3.1) Par.?
agniparistaraṇaṃ paryukṣaṇam ṛtaṃ tveti // (4.1) Par.?
gārhapatyād āhavanīyam udakadhārāṃ ninayaty amṛtam asy amṛtam amṛtena saṃdhehīti // (5.1) Par.?
sruksruvaṃ prakṣālitaṃ pratapati niṣṭaptam iti // (6.1) Par.?
sruveṇa sruci grahān unnayati // (7.1) Par.?
samiduttarāṃ srucaṃ mukhasaṃmitām udgṛhyāhavanīyam abhiprakrāmati idam ahaṃ yajamānaṃ svargaṃ lokam unnayāmīti // (8.1) Par.?
barhiṣi nidhāya samidham ādadhāty agnijyotiṣaṃ tvā vāyumatīṃ prāṇavatīṃ svargyāṃ svargāyopadadhāmi bhāsvatīm iti // (9.1) Par.?
sūryajyotiṣam iti prātaḥ // (10.1) Par.?
pradīptām abhijuhoti sajūr devena savitrā sajū rātryendravatyā / (11.1) Par.?
juṣāṇo agnir vetu svāheti / (11.2) Par.?
sajūr uṣaseti juṣāṇaḥ sūrya iti prātaḥ // (11.3) Par.?
ayaṃ mā loko 'nusaṃtanutām iti gārhapatyam avekṣya prajāpate na tvad etāny anya iti manasaiva pūrṇatarām uttarāṃ juhoti // (12.1) Par.?
sruvaṃ trir udañcam unnayati rudrān prīṇāmīti // (13.1) Par.?
barhiṣi nidhāyonmṛjyottarataḥ pāṇī nimārṣṭy oṣadhivanaspatīn prīṇāmīti // (14.1) Par.?
dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhāṃ karomīti // (15.1) Par.?
aparāgnyoḥ kāmyam agnihotraṃ nityam ity ācāryāḥ // (16.1) Par.?
gārhapatye samidham ādhāya sthālyāḥ sruveṇa juhotīha puṣṭiṃ puṣṭipatir dadhātv iha prajāṃ ramayatu prajāpatiḥ / (17.1) Par.?
agnaye gṛhapataye rayimate puṣṭipataye svāheti // (17.2) Par.?
uktottarā // (18.1) Par.?
dakṣiṇāgnāv agnaye 'nnādāyānnapataye svāheti pūrvā // (19.1) Par.?
satyaṃ tvarteneti paryukṣya sruvaṃ srucaṃ barhiś cottareṇāgniṃ nidadhāti // (20.1) Par.?
srukśeṣaṃ prāśnāti // (21.1) Par.?
prāṇān prīṇāmīty upaspṛśya / (22.1) Par.?
garbhān iti dvitīyam / (22.2) Par.?
viśvān devān ity antataḥ sarvam / (22.3) Par.?
aprakṣālitayodakaṃ srucā ninayati sarpetarajanān iti / (22.4) Par.?
barhiṣi prakṣālya sarpapuṇyajanān iti dvitīyam / (22.5) Par.?
gandharvāpsarasa ity apareṇa tṛtīyam // (22.6) Par.?
saptarṣīn iti sruvaṃ srucaṃ ca pratapati // (23.1) Par.?
dakṣiṇān nayāmīti srugdaṇḍam avamārṣṭi / (24.1) Par.?
prātar unmārṣṭi // (24.2) Par.?
brāhmaṇoktam agnyupasthānam // (25.1) Par.?
atha gavīḍādibhreṣe tasyai tasyai devatāyai juhuyāt // (26.1) Par.?
Duration=0.14586186408997 secs.