Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15274
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
paśur vā eṣa yad agniḥ // (1.1) Par.?
yoniḥ khalu vā eṣā paśor vikriyate yat prācīnam aiṣṭakād yajuḥ kriyate // (2.1) Par.?
reto 'pasyāḥ // (3.1) Par.?
apasyā upadadhāti // (4.1) Par.?
yonāv eva reto dadhāti // (5.1) Par.?
pañcopadadhāti // (6.1) Par.?
pāṅktāḥ paśavaḥ // (7.1) Par.?
paśūn evāsmai prajanayati // (8.1) Par.?
pañca dakṣiṇataḥ // (9.1) Par.?
vajro vā apasyāḥ // (10.1) Par.?
vajreṇaiva yajñasya dakṣiṇato rakṣāṃsy apahanti // (11.1) Par.?
pañca paścāt prācīr upadadhāti // (12.1) Par.?
paścād vai prācīnaṃ reto dhīyate // (13.1) Par.?
paścād evāsmai prācīnaṃ reto dadhāti // (14.1) Par.?
pañca purastāt pratīcīr upadadhāti pañca paścāt prācīḥ // (15.1) Par.?
tasmāt prācīnaṃ reto dhīyate // (16.1) Par.?
pratīcīḥ prajā jāyante // (17.1) Par.?
pañcottarataś chandasyāḥ // (18.1) Par.?
paśavo vai chandasyāḥ // (19.1) Par.?
paśūn eva prajātānt svam āyatanam abhiparyūhate // (20.1) Par.?
iyaṃ vā agner atidāhād abibhet // (21.1) Par.?
saitā apasyā apaśyat // (22.1) Par.?
tā upādhatta // (23.1) Par.?
tato vā imāṃ nātyadahat // (24.1) Par.?
yad apasyā upadadhāty asyā anatidāhāya // (25.1) Par.?
uvāca heyam adad it sa brahmaṇānnaṃ yasyaitā upadhīyāntai ya u cainā evaṃ vedad iti // (26.1) Par.?
prāṇabhṛta upadadhāti // (27.1) Par.?
retasy eva prāṇān dadhāti // (28.1) Par.?
tasmād vadan prāṇan paśyañchṛṇvan paśur jāyate // (29.1) Par.?
ayam puro bhuva iti purastād upadadhāti // (30.1) Par.?
prāṇam evaitābhir dādhāra // (31.1) Par.?
ayaṃ dakṣiṇā viśvakarmeti dakṣiṇataḥ // (32.1) Par.?
mana evaitābhir dādhāra // (33.1) Par.?
ayam paścād viśvavyacā iti paścāt // (34.1) Par.?
cakṣur evaitābhir dādhāra // (35.1) Par.?
idam uttarāt suvar ity uttarataḥ // (36.1) Par.?
śrotram evaitābhir dādhāra // (37.1) Par.?
iyam upari matir ity upariṣṭāt // (38.1) Par.?
vācam evaitābhir dādhāra // (39.1) Par.?
daśa daśopadadhāti // (40.1) Par.?
savīryatvāya // (41.1) Par.?
akṣṇayopadadhāti // (42.1) Par.?
tasmād akṣṇayā paśavo 'ṅgāni praharanti // (43.1) Par.?
pratiṣṭhityai // (44.1) Par.?
yāḥ prācīs tābhir vasiṣṭha ārdhnot // (45.1) Par.?
yā dakṣiṇā tābhir bharadvājaḥ // (46.1) Par.?
yāḥ pratīcīs tābhir viśvāmitraḥ // (47.1) Par.?
yā udīcīs tābhir jamadagniḥ // (48.1) Par.?
yā ūrdhvās tābhir viśvakarmā // (49.1) Par.?
ya evam etāsām ṛddhiṃ vedardhnoty eva // (50.1) Par.?
ya āsām evam bandhutāṃ veda bandhumān bhavati // (51.1) Par.?
ya āsām evaṃ kᄆptiṃ veda kalpate 'smai // (52.1) Par.?
ya āsām evam āyatanaṃ vedāyatanavān bhavati // (53.1) Par.?
ya āsām evam pratiṣṭhāṃ veda praty eva tiṣṭhati // (54.1) Par.?
prāṇabhṛta upadhāya saṃyata upadadhāti // (55.1) Par.?
prāṇān evāsmin dhitvā saṃyadbhiḥ saṃyacchati // (56.1) Par.?
tat saṃyatāṃ saṃyattvam // (57.1) Par.?
atho prāṇa evāpānaṃ dadhāti // (58.1) Par.?
tasmāt prāṇāpānau saṃcarataḥ // (59.1) Par.?
viṣūcīr upadadhāti // (60.1) Par.?
tasmād viṣvañcau prāṇāpānau // (61.1) Par.?
yad vā agner asaṃyatam asuvargyam asya tat // (62.1) Par.?
suvargyo 'gniḥ // (63.1) Par.?
yat saṃyata upadadhāti sam evainaṃ yacchati // (64.1) Par.?
suvargyam evākaḥ // (65.1) Par.?
tryavir vayaḥ kṛtam ayānām ity āha // (66.1) Par.?
vayobhir evāyān avarunddhe // (67.1) Par.?
ayair vayāṃsi // (68.1) Par.?
sarvato vāyumatīr bhavanti // (69.1) Par.?
tasmād ayaṃ sarvataḥ pavate // (70.1) Par.?
Duration=0.11587905883789 secs.