Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): animal sacrifice, paśubandha
Show parallels Show headlines
Use dependency labeler
Chapter id: 13908
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha paśau vaiṣṇavaṃ pūrṇahomam uru viṣṇo iti // (1.1) Par.?
arātīyor iti yūpaṃ vṛścyamānam anumantrayate // (2.1) Par.?
yat tvā śikva iti prakṣālyamānam // (3.1) Par.?
añjate vyañjata ity abhyajyamānam // (4.1) Par.?
svāktaṃ ma ity ājyamānam / (5.1) Par.?
gandhapravādābhir anulipyamānam // (5.2) Par.?
yat te vāsa iti paridhāpyamānam // (6.1) Par.?
vanaspate stīrṇam iti barhiṣy āsādyamānam // (7.1) Par.?
vanaspatiḥ saha yasyāṃ sada ity ucchrīyamāṇam // (8.1) Par.?
dhartā dhriyasveti pādenāvaṭe nidhīyamānam // (9.1) Par.?
viṣṇoḥ karmāṇīti dvābhyām ucchritam // (10.1) Par.?
samiddho adyeti prayājān // (11.1) Par.?
nārāśaṃsināṃ devo deveṣu iti dvitīyam // (12.1) Par.?
ūrdhvā asyetīṣṭakāpaśau // (13.1) Par.?
ānayaitam ityādyāñjanāntam // (14.1) Par.?
indrāya bhāgam iti yathādevatam // (15.1) Par.?
ya īśa iti pramucyamānam anumantrayate // (16.1) Par.?
nīyamāne pramucyamānahomāñ juhuyāt pramucyamāno bhuvanasya gopa paśur no atra prati bhāgam etu / (17.1) Par.?
agnir yajñaṃ trivṛtaṃ saptatantuṃ devo devebhyo havyaṃ vahatu prajānan / (17.2) Par.?
yau te daṃṣṭrau ropayiṣṇū jihmāyete dakṣiṇā saṃ ca paśyataḥ / (17.3) Par.?
anāṣṭraṃ naḥ pitaras tat kṛṇota yūpe baddhaṃ pramumucimā yad annam / (17.4) Par.?
ahrastas tvam abhijuṣṭaḥ parehīndrasya goṣṭham apidhāva vidvān / (17.5) Par.?
dhīrāsas tvā kavayaḥ saṃmṛjantv iṣam ūrjaṃ yajamānāya dattveti // (17.6) Par.?
śāsyamāne pradakṣiṇam āvartante // (18.1) Par.?
vapāyāḥ jātavedo vapayeti / (19.1) Par.?
śaṃbhumayobhubhyāṃ cātvāle marjayanti // (19.2) Par.?
aindrāgnaṃ puroḍāśam āvadānikaṃ ca // (20.1) Par.?
saṃpreṣita āgnīdhraḥ śāmitrād aupayajān aṅgārān hotuḥ purastān nirvapati // (21.1) Par.?
hṛdayaśūla upamite apsu te rājan iti japanti // (22.1) Par.?
aindrāgneneṣṭvā kāmyaḥ paśuḥ // (23.1) Par.?
Duration=0.23517107963562 secs.