UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13387
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
uccaiśśravā ha kaupayeyaḥ kauravyo rājāsa / (1.1)
Par.?
tasya ha keśī dārbhyaḥ pāñcālo rājā svasrīya āsa / (1.2)
Par.?
tau hānyonyasya priyāv āsatuḥ // (1.3)
Par.?
sa hoccaiśśravāḥ kaupayeyo 'smāllokāt preyāya / (2.1)
Par.?
tasmin ha prete keśī dārbhyo 'raṇye mṛgayāṃ cacārāpriyaṃ vininīṣamāṇaḥ // (2.2) Par.?
sa ha tathaiva palyayamāno mṛgān prasarann antareṇaivoccaiśśravasaṃ kaupayeyam adhijagāma // (3.1)
Par.?
taṃ hovāca dṛpyāmi svī3j jānāmīti / (4.1)
Par.?
na dṛpyasīti hovāca jānāsi / (4.2)
Par.?
sa evāsmi yam mā manyasa iti // (4.3)
Par.?
atha yad bhagava āhur iti hovāca ya āvirbhavaty anye 'sya lokam upayantīty atha katham aśako ma āvirbhavitum iti // (5.1)
Par.?
om iti hovāca yadā vai tasya lokasya goptāram avide 'tas ta āvirabhūvam apriyaṃ cāsya vineṣyāmy anu cainaṃ śāsiṣyāmīti // (6.1)
Par.?
tathā bhagava iti hovāca / (7.1)
Par.?
taṃ vai nu tvā pariṣvajā iti / (7.2)
Par.?
taṃ ha sma pariṣvajamāno yathā dhūmaṃ vāpīyād vāyuṃ vākāśaṃ vāgnyarciṃ vāpo vaivaṃ ha smainaṃ vyeti / (7.3)
Par.?
na ha smainam pariṣvaṅgāyopalabhate // (7.4)
Par.?
Duration=0.034723043441772 secs.