UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14001
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agnihotraṃ ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām / (1.1)
Par.?
vasatiś ca māmāvāsyaś ca yajñaḥ paścāt prāñcam / (1.2)
Par.?
manaś ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam / (1.3)
Par.?
vāk ca meṣṭiś cottarato dakṣiṇāñcam / (1.4)
Par.?
retaś ca mānnaṃ ceta ūrdhvam / (1.5)
Par.?
cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam iti // (1.6)
Par.?
dīkṣānte ca vasusaṃpattaye // (2.1)
Par.?
nainaṃ bahirvedyabhyudiyān nābhy astam iyāt / (3.1)
Par.?
nādhiṣṇye pratapet // (3.2)
Par.?
satyaṃ vadet // (4.1)
Par.?
vratalope yad asmṛtīty agnim upatiṣṭhate // (5.1)
Par.?
satyaṃ bṛhad iti loṣṭam ādāya śuddhā na āpa iti mūtrapurīṣe kṣārayati / (6.1)
Par.?
pavitreṇa pṛthivīti loṣṭenātmānam utpunāti // (6.2)
Par.?
ya ṛte cid abhiśriṣa iti śīrṇaṃ daṇḍādy abhimantrayate / (7.1)
Par.?
svapneṣūktam / (7.2)
Par.?
divo nu mām iti ca // (7.3)
Par.?
yad atrāpi madhor ahaṃ niraṣṭhaviṣam asmṛtam / (8.1)
Par.?
agniś ca tat savitā ca punar me jaṭhare dhattām iti jāmbīlaskandana ātmānam anumantrayate // (8.2)
Par.?
yad atrāpi rasasya me parāpapātāsmṛtam / (9.1)
Par.?
tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti retasaḥ // (9.2)
Par.?
paro 'pehīty aśastaśaṃsane // (10.1) Par.?
aśmanvatīty apāṃ taraṇe // (11.1)
Par.?
apaḥ samudrād ity anācchāditābhivarṣaṇe // (12.1)
Par.?
ava jyām iveti krodhe // (13.1)
Par.?
ṛtumatīṃ jāyāṃ sārūpavatsaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ parām eva prāśayet // (14.1)
Par.?
Duration=0.23414492607117 secs.