UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14254
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ārṣeyān yūno 'nūcānān ṛtvijo vṛṇīte somena yakṣyamāṇaḥ // (1) Par.?
caturaḥ sarvān vā // (2)
Par.?
candramā me daivo brahmety upāṃśu tvaṃ mānuṣa ity uccaiḥ // (3)
Par.?
ādityo me daiva udgātā tvaṃ mānuṣaḥ // (5)
Par.?
agnir me daivo hotā tvaṃ mānuṣaḥ // (6)
Par.?
vāyur me daivo 'dhvaryus tvaṃ mānuṣaḥ // (7)
Par.?
prajāpatir me daivaḥ sadasyas tvaṃ mānuṣaḥ // (8)
Par.?
ṛtavo me daivyā hotrāśaṃsino yūyaṃ mānuṣāḥ // (9)
Par.?
bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā // (10)
Par.?
Duration=0.070199012756348 secs.