Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15384
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
chandāṃsy upadadhāti // (1) Par.?
paśavo vai chandāṃsi // (2) Par.?
paśūn evāvarunddhe // (3) Par.?
chandāṃsi vai devānāṃ vāmam paśavaḥ // (4) Par.?
vāmam eva paśūn avarunddhe // (5) Par.?
etāṃ ha vai yajñasenaś caitriyāyaṇaś citiṃ vidāṃcakāra // (6) Par.?
tayā vai sa paśūn avārunddha // (7) Par.?
yad etām upadadhāti paśūn evāvarunddhe // (8) Par.?
gāyatrīḥ purastād upadadhāti // (9) Par.?
tejo vai gāyatrī // (10) Par.?
teja eva mukhato dhatte // (11) Par.?
mūrdhanvatīr bhavanti // (12) Par.?
mūrdhānam evainaṃ samānānāṃ karoti // (13) Par.?
triṣṭubha upadadhāti // (14) Par.?
indriyaṃ vai triṣṭuk // (15) Par.?
indriyam eva madhyato dhatte // (16) Par.?
jagatīr upadadhāti // (17) Par.?
jāgatā vai paśavaḥ // (18) Par.?
paśūn evāvarunddhe // (19) Par.?
anuṣṭubha upadadhāti // (20) Par.?
prāṇā vā anuṣṭup // (21) Par.?
prāṇānām utsṛṣṭyai // (22) Par.?
bṛhatīr uṣṇihāḥ paṅktīr akṣarapaṅktīr iti viṣurūpāṇi chandāṃsy upadadhāti // (23) Par.?
viṣurūpā vai paśavaḥ // (24) Par.?
paśavaḥ chandāṃsi // (25) Par.?
viṣurūpān eva paśūn avarunddhe // (26) Par.?
viṣurūpam asya gṛhe dṛśyate yasyaitā upadhīyante ya u cainā evaṃ veda // (27) Par.?
aticchandasam upadadhāti // (28) Par.?
aticchandā vai sarvāṇi chandāṃsi // (29) Par.?
sarvebhir evainaṃ chandobhiś cinute // (30) Par.?
varṣma vā eṣā chandasāṃ yad aticchandāḥ // (31) Par.?
yat aticchandasam upadadhāti varṣmaivainaṃ samānānāṃ karoti // (32) Par.?
dvipadā upadadhāti // (33) Par.?
dvipād yajamānaḥ // (34) Par.?
pratiṣṭhityai // (35) Par.?
Duration=0.092534065246582 secs.