Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15385
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarvābhyo vai devatābhyo 'gniś cīyate // (1) Par.?
yat sayujo nopadadhyād devatā asyāgniṃ vṛñjīran // (2) Par.?
yat sayuja upadadhāty ātmanaivainaṃ sayujaṃ cinute // (3) Par.?
nāgninā vyṛdhyate // (4) Par.?
atho yathā puruṣaḥ snāvabhiḥ saṃtata evam evaitābhir agniḥ saṃtataḥ // (5) Par.?
agninā vai devāḥ suvargaṃ lokam āyan // (6) Par.?
tā amūḥ kṛttikā abhavan // (7) Par.?
yasyaitā upadhīyante suvargam eva lokam eti // (8) Par.?
gacchati prakāśam // (9) Par.?
citram eva bhavati // (10) Par.?
maṇḍaleṣṭakā upadadhāti // (11) Par.?
ime vai lokā maṇḍaleṣṭakāḥ // (12) Par.?
ime khalu vai lokā devapurāḥ // (13) Par.?
devapurā eva praviśati // (14) Par.?
nārtim ārcchaty agniṃ cikyānaḥ // (15) Par.?
viśvajyotiṣa upadadhāti // (16) Par.?
imān evaitābhir lokāñ jyotiṣmataḥ kurute // (17) Par.?
atho prāṇān evaitā yajamānasya dādhrati // (18) Par.?
etā vai devatāḥ suvargyāḥ // (19) Par.?
tā evānvārabhya suvargaṃ lokam eti // (20) Par.?
Duration=0.035274028778076 secs.