UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13451
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athādityam abruvan katham u tvaṃ śreṣṭho 'sīti // (1.1)
Par.?
so 'bravīd aham evodyann ahar bhavāmy aham astaṃ yan rātriḥ / (2.1)
Par.?
mayā cakṣuṣā karmāṇi kriyante / (2.2)
Par.?
sa yad ahaṃ na syāṃ naivāhaḥ syān na rātriḥ / (2.3)
Par.?
na karmāṇi kriyeran // (2.4)
Par.?
tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti // (3.1)
Par.?
evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti // (4.1)
Par.?
atha prāṇam abruvan katham u tvaṃ śreṣṭho 'sīti // (5.1)
Par.?
so 'bravīt prāṇo bhūtvāgnir dīpyate / (6.1)
Par.?
prāṇo bhūtvā vāyur ākāśam anubhavati / (6.2)
Par.?
prāṇo bhūtvāditya udeti / (6.3)
Par.?
prāṇād annam prāṇād vāk // (6.4)
Par.?
sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti // (7.1)
Par.?
evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti // (8.1)
Par.?
athānnam abruvan katham u tvaṃ śreṣṭham asīti // (9.1)
Par.?
tad abravīn mayi pratiṣṭhāyāgnir dīpyate / (10.1)
Par.?
mayi pratiṣṭhāya vāyur ākāśam anuvibhavati / (10.2)
Par.?
mayi pratiṣṭhāyāditya udeti / (10.3)
Par.?
mad eva prāṇo mad vāk // (10.4)
Par.?
sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti // (11.1)
Par.?
evam eveti hocur naiveva kiṃcana pariśiṣyeta yat tvaṃ na syā iti // (12.1)
Par.?
atha vācam abruvan katham u tvaṃ śreṣṭhāsīti // (13.1)
Par.?
sābravīn mayaivedaṃ vijñāyate mayādaḥ / (14.1) Par.?
sa yad ahaṃ na syāṃ naivedaṃ vijñāyeta nādaḥ // (14.2)
Par.?
tata idaṃ sarvam parābhaven naiveha kiṃcana pariśiṣyeteti // (15.1)
Par.?
evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti // (16.1)
Par.?
Duration=0.042848110198975 secs.