Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15392
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vṛṣṭisanīr upadadhāti // (1) Par.?
vṛṣṭim evāvarunddhe // (2) Par.?
yad ekadhopadadhyād ekam ṛtuṃ varṣet // (3) Par.?
anuparihāraṃ sādayati // (4) Par.?
tasmāt sarvān ṛtūn varṣati // (5) Par.?
purovātasanir asīty āha // (6) Par.?
etad vai vṛṣṭyai rūpam // (7) Par.?
rūpeṇaiva vṛṣṭim avarunddhe // (8) Par.?
saṃyānībhir vai devā imāṃ lokānt samayuḥ // (9) Par.?
tat saṃyānīnāṃ saṃyānitvam // (10) Par.?
yat saṃyānīr upadadhāti yathāpsu nāvā saṃyāty evam evaitābhir yajamāna imāṃ lokānt saṃyāti // (11) Par.?
plavo vā eṣo 'gner yat saṃyānīḥ // (12) Par.?
yat saṃyānīr upadadhāti plavam evaitam agnaya upadadhāti // (13) Par.?
uta yasyaitāsūpahitāsv āpo 'gniṃ haranti // (14) Par.?
ahṛta evāsyāgniḥ // (15) Par.?
ādityeṣṭakā upadadhāti // (16) Par.?
ādityā vā etam bhūtyai pratinudante yo 'lam bhūtyai san bhūtiṃ na prāpnoti // (17) Par.?
ādityā evainam bhūtiṃ gamayanti // (18) Par.?
asau vā etasyādityo rucam ādatte yo 'gniṃ citvā na rocate // (19) Par.?
yad ādityeṣṭakā upadadhāty asāv evāsminn ādityo rucaṃ dadhāti // (20) Par.?
yathāsau devānāṃ rocata evam evaiṣa manuṣyāṇāṃ rocate // (21) Par.?
ghṛteṣṭakā upadadhāti // (22) Par.?
etad vā agneḥ priyaṃ dhāma yad ghṛtam // (23) Par.?
priyeṇaivainaṃ dhāmnā samardhayaty atho tejasā // (24) Par.?
anuparihāraṃ sādayati // (25) Par.?
aparivargam evāsmin tejo dadhāti // (26) Par.?
prajāpatir agnim acinuta // (27) Par.?
sa yaśasā vyārdhyata // (28) Par.?
sa etā yaśodā apaśyat // (29) Par.?
tā upādhatta // (30) Par.?
tābhir vai sa yaśa ātmann adhatta // (31) Par.?
yad yaśodā upadadhāti yaśa eva tābhir yajamāna ātman dhatte // (32) Par.?
pañcopadadhāti // (33) Par.?
pāṅktaḥ puruṣaḥ // (34) Par.?
yāvān eva puruṣas tasmin yaśo dadhāti // (35) Par.?
Duration=0.13019585609436 secs.