UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13452
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tā abruvann etā vai kila sarvā devatāḥ / (1.1)
Par.?
ekaikām evānu smaḥ / (1.2)
Par.?
sa yan nu naḥ sarvāsāṃ devatānām ekā cana na syāt tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeta / (1.3)
Par.?
hanta sārdhaṃ sametya yac chreṣṭhaṃ tad asāmeti // (1.4)
Par.?
tā etasmin prāṇa okāre vācy akāre samāyan / (2.1)
Par.?
tad yat samāyan tat sāmnaḥ sāmatvam // (2.2)
Par.?
tā abruvan yāni no martyāny anapahatapāpmāny akṣarāṇi tāny uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatraṃ gāyāmāgnau vāyāv āditye prāṇe 'nne vāci / (3.1)
Par.?
tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti // (3.2)
Par.?
ety agner amṛtam apahatapāpma śuddham akṣaram / (4.1)
Par.?
gnir ity asya martyam anapahatapāpmākṣaram // (4.2)
Par.?
veti vāyor amṛtam apahatapāpma śuddham akṣaram / (5.1)
Par.?
yur ity asya martyam anapahatapāpmākṣaram // (5.2)
Par.?
ety ādityasyāmṛtam apahatapāpma śuddham akṣaram / (6.1)
Par.?
tyety asya martyam anapahatapāpmākṣaram // (6.2)
Par.?
preti prāṇasyāmṛtam apahatapāpma śuddham akṣaram / (7.1)
Par.?
ṇety asya martyam anapahatapāpmākṣaram // (7.2)
Par.?
ety annasyāmṛtam apahatapāpma śuddham akṣaram / (8.1) Par.?
nam ity asya martyam anapahatapāpmākṣaram // (8.2)
Par.?
veti vāco 'mṛtam apahatapāpma śuddham akṣaram / (9.1)
Par.?
g ity asyai martyam anapahatapāpmākṣaram // (9.2)
Par.?
tā etāni martyāny anapahatapāpmāny akṣarāṇy uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatram āgāyann agnau vāyāv āditye prāṇe 'nne vāci / (10.1)
Par.?
tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam āyan // (10.2)
Par.?
apahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda // (11.1)
Par.?
Duration=0.032985925674438 secs.