Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14680
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ekaviṃśa eṣa bhavati / (1.1) Par.?
etena vai devā ekaviṃśena / (1.2) Par.?
ādityam ita uttamaṃ suvargaṃ lokam ārohayan / (1.3) Par.?
sa vā eṣa ita ekaviṃśaḥ / (1.4) Par.?
tasya daśāvastād ahāni / (1.5) Par.?
daśa parastāt / (1.6) Par.?
sa vā eṣa virājy ubhayataḥ pratiṣṭhitaḥ / (1.7) Par.?
virāji hi vā eṣa ubhayataḥ pratiṣṭhitaḥ / (1.8) Par.?
tasmād antaremau lokau yan / (1.9) Par.?
sarveṣu suvargeṣu lokeṣv abhitapann eti // (1.10) Par.?
devā vā ādityasya suvargasya lokasya / (2.1) Par.?
parāco 'tipādād abibhayuḥ / (2.2) Par.?
taṃ chandobhir adṛṃhan dhṛtyai / (2.3) Par.?
devā vā ādityasya suvargasya lokasya / (2.4) Par.?
avāco 'vapādād abibhayuḥ / (2.5) Par.?
taṃ pañcabhī raśmibhir udavayan / (2.6) Par.?
tasmād ekaviṃśe 'han pañca divākīrtyāni kriyante / (2.7) Par.?
raśmayo vai divākīrtyāni / (2.8) Par.?
ye gāyatre / (2.9) Par.?
te gāyatrīṣūttarayoḥ pavamānayoḥ // (2.10) Par.?
mahādivākīrtyaṃ hotuḥ pṛṣṭham / (3.1) Par.?
vikarṇaṃ brahmasāma / (3.2) Par.?
bhāso 'gniṣṭomaḥ / (3.3) Par.?
athaitāni parāṇi / (3.4) Par.?
parair vai devā ādityaṃ suvargaṃ lokam apārayan / (3.5) Par.?
yad apārayan / (3.6) Par.?
tat parāṇāṃ paratvam / (3.7) Par.?
pārayanty enaṃ parāṇi / (3.8) Par.?
ya evaṃ veda / (3.9) Par.?
athaitāni sparāṇi / (3.10) Par.?
sparairvai devā ādityaṃ suvargaṃ lokam aspārayan / (3.11) Par.?
yad aspārayan / (3.12) Par.?
tat sparāṇāṃ sparatvam / (3.13) Par.?
spārayanty enaṃ sparāṇi / (3.14) Par.?
ya evaṃ veda // (3.15) Par.?
Duration=0.2780978679657 secs.