UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13453
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tā brahmābruvan tvayi pratiṣṭhāyaitam udyacchāmeti / (1.1) Par.?
tā brahmābravīd āsyena prāṇena yuṣmān āsyena prāṇena mām upāpnavātheti // (1.2)
Par.?
tā etena prāṇenaukāreṇa vācy akāram abhinimeṣyantyo hiṅkārād bhakāram okāreṇa vācam anusvarantya ubhābhyām prāṇābhyāṃ gāyatram agāyann ovā3c ovā3c ovā3c hum bhā vo vā iti // (2.1)
Par.?
sa yathobhayāpadī pratitiṣṭhaty evam eva svarge loke pratyatiṣṭhan / (3.1)
Par.?
prati svarge loke tiṣṭhati ya evaṃ veda // (3.2)
Par.?
ya u ha vā evaṃvid asmāl lokāt praiti sa prāṇa eva bhūtvā vāyum apyeti vāyor adhy abhrāṇy abhrebhyo 'dhi vṛṣṭiṃ vṛṣṭyaivemaṃ lokam anuvibhavati // (4.1)
Par.?
ṛṣayo ha sattram āsāṃcakrire / (5.1)
Par.?
te punaḥ punar bahvībhir bahvībhiḥ pratipadbhiḥ svargasya lokasya dvāraṃ nānu cana bubudhire // (5.2)
Par.?
ta u śrameṇa tapasā vratacaryeṇendram avarurudhire // (6.1)
Par.?
taṃ hocuḥ svargaṃ vai lokam aipsiṣma / (7.1)
Par.?
te punaḥ punar bahvībhir bahvībhiḥ pratipadbhiḥ svargasya lokasya dvāraṃ nānu canābhutsmahi / (7.2)
Par.?
tathā no 'nuśādhi yathā svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam iyāmeti // (7.3)
Par.?
tān hovāca ko vaḥ sthaviratama iti // (8.1)
Par.?
Duration=0.040725231170654 secs.