UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14030
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agniṣṭomasāmno hotre ṣoḍaśistotreṇātyagniṣṭome / (1.1)
Par.?
ukthye maitrāvaruṇādibhyaḥ prasauti tantur asi prajābhyas tvā prajāṃ jinva / (1.2)
Par.?
revad asy oṣadhībhyas tvauṣadhīr jinva / (1.3)
Par.?
pṛtanāṣāḍ asi paśubhyas tvā paśūn jinveti // (1.4) Par.?
eteṣāṃ yājyāhomān indrāvaruṇā sutapau bṛhaspatir na ubhā jigyathur iti // (2.1)
Par.?
vayam u tvām apūrvya yo na idam idaṃ pureti stotriyānurūpau // (3.1)
Par.?
stotriyasya prathamāṃ śastvā tasyā uttamaṃ pādaṃ dvitīyasyāḥ pūrveṇa saṃdhāyāvasāya dvitīyena dvitīyāṃ śaṃsati / (4.1)
Par.?
tasyā evottamam uttareṇa saṃdhāyāvasāyottamena tṛtīyām // (4.2)
Par.?
evaṃ kākubhānāṃ stotriyānurūpāṇāṃ pragrathanam // (5.1)
Par.?
itaḥ pacchaḥ śaṃsati // (6.1)
Par.?
pra maṃhiṣṭhāya bṛhate bṛhadraya ity ukthamukham // (7.1)
Par.?
udapruto na vayo rakṣamāṇā iti bārhaspatyaṃ sāṃśaṃsikam // (8.1)
Par.?
acchā ma indraṃ matayaḥ svarvida iti paryāsaḥ // (9.1)
Par.?
ity aikāhikānām uttamayā paridadhāti // (10.1)
Par.?
parayā yajati // (11.1)
Par.?
ṣoḍaśini graham upatiṣṭhante ya ā babhūva bhuvanāni viśvā yasmād anyan na paraṃ kiṃ canāsti / (12.1)
Par.?
prajāpatiḥ prajābhiḥ saṃvidānas trīṇi jyotīṃṣi dadhate sa ṣoḍaśīti / (12.2)
Par.?
hotre prasauty abhijid asi yuktagrāvendrāya tvendraṃ jinveti // (12.3)
Par.?
ṣoḍaśigrahasya indra juṣasveti / (13.1)
Par.?
indra ṣoḍaśinn ojasvāṃs tvaṃ deveṣv asi / (13.2)
Par.?
ojasvantaṃ mām āyuṣmantaṃ manuṣyeṣu kṛṇuhi / (13.3)
Par.?
tasya ta upahūtasyopahūto bhakṣayāmīti bhakṣayanti / (13.4)
Par.?
dvau dvau trayaś chandogāḥ // (13.5)
Par.?
gharmavat sattre // (14.1)
Par.?
Duration=0.11231398582458 secs.