Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 435
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīnārada uvāca / (1.1) Par.?
kathitā bhagavān viṣṇor avatārā mahātmanaḥ / (1.2) Par.?
sampūrṇāṃśakalābhedair bhāvanīyās tvayā prabho // (1.3) Par.?
nirvikalpasya kṛṣṇasya brahmaṇaḥ paramātmanaḥ / (2.1) Par.?
katham aṃśakalābhāga etad varṇaya no vibho // (2.2) Par.?
śrīśiva uvāca / (3.1) Par.?
satyam uktaṃ tvayā brahman kṛṣṇasya jagadātmanaḥ / (3.2) Par.?
avatāreṣu sarveṣu bhedād aṃśakalāḥ svataḥ // (3.3) Par.?
na varṇayanti nipuṇā jñānino bhagavatparāḥ / (4.1) Par.?
avikārād acyutāc ca nirbhedād brahmarūpiṇaḥ // (4.2) Par.?
kiṃtu jñānaprabhāvādeḥ pūrṇāṃśāṃśānudarśanāt / (5.1) Par.?
pūrṇam aṃśakalābhāgaṃ vadanti jagadīśituḥ // (5.2) Par.?
santi yady api sarvatra jñānavīryaguṇādayaḥ / (6.1) Par.?
tathāpi kāryataḥ kecid dṛśyante na hi sarvataḥ // (6.2) Par.?
aiśvaryajñānadharmāś ca vairāgyaṃ śrīr yaśas tathā / (7.1) Par.?
eṣāṃ saṃdarśanāt sākṣāt pūrṇo vidvadbhir ucyate // (7.2) Par.?
eteṣām api bhāgānām alpālpadarśanād asau / (8.1) Par.?
vibhāty aṃśakalābhedo bhagavān bhagabhedadhṛk // (8.2) Par.?
aṃśas turīyo bhāgaḥ syāt kalā tu ṣoḍaśī matā / (9.1) Par.?
śatabhāgo vibhūtiś ca varṇyate kavibhiḥ pṛthak // (9.2) Par.?
ato jñānasya dharmasya vairāgyaiśvaryayoḥ śriyaḥ / (10.1) Par.?
yaśasaḥ pṛthagbhedaṃ mattaḥ śṛṇu dvijottama // (10.2) Par.?
utpattipralayau caiva vidyāvidye gatāgatī / (11.1) Par.?
eṣāṃ jñānaṃ vadanty aṅga jñānaṃ ṣaḍvidham uttamam // (11.2) Par.?
satyaṃ śaucaṃ dayā maunaṃ dharmaś cāturvidhaḥ smṛtaḥ / (12.1) Par.?
amāno vyatirekaś ca aindriyas tu vaśīkṛtaḥ // (12.2) Par.?
evaṃ caturvidho bhadra vairāgyaḥ samudāhṛtaḥ / (13.1) Par.?
aṇimā laghimā caiva mahimā tadanantaram // (13.2) Par.?
prākāmyaṃ caiva prāptiś ca īśitā vaśitā tathā / (14.1) Par.?
kāmasyāvasitā hy ete aṣṭaiśvaryāḥ prakīrtitāḥ // (14.2) Par.?
bhṛtyāmātyasuhṛdbandhuputrapautrakalatrakāḥ / (15.1) Par.?
vāsobhūṣaṇakośāś ca senikā caturaṅgiṇī // (15.2) Par.?
gṛhā bhūr astraśastre ca durgādyāḥ śriya īritāḥ / (16.1) Par.?
yaśas tu puṃso bhavati karmato guṇatas tathā // (16.2) Par.?
karma caturvidhaṃ proktaṃ sṛṣṭisthitilayātmakam / (17.1) Par.?
tayā līlāvatārāṇāṃ caritaṃ paramādbhutam // (17.2) Par.?
guṇāny aparimeyāṇi kīrtitāni manīṣibhiḥ / (18.1) Par.?
tathāpy ahaṃ dviṣaṣṭhīṃ te varṇayāmy anupūrvaśaḥ // (18.2) Par.?
brahmaṇyaś ca śaraṇyaś ca bhaktavātsalyam eva ca / (19.1) Par.?
dātṛtvaṃ satyasaṃdhatvaṃ vikrāntatvaṃ niyamyatā // (19.2) Par.?
durjayatvaṃ duḥsaratvaṃ niṣevyatvaṃ sahiṣṇutā / (20.1) Par.?
akṣobhyatvaṃ svatantratvaṃ nairapekṣyaṃ svasauṣṭhavam // (20.2) Par.?
śauryam audāryam āstikyaṃ sthairyaṃ dhairyaṃ prasannatā / (21.1) Par.?
gāmbhīryaṃ praśrayaḥ śīlaṃ prāgalbhyam ṛtamaṅgalam // (21.2) Par.?
śamo damo balaṃ dākṣyaṃ kṣemaṃ harṣo 'nahaṃkṛtiḥ / (22.1) Par.?
saṃtoṣa ārjavaṃ sāmyaṃ manobhāgyaṃ śrutaṃ sukham // (22.2) Par.?
tyāgo bhayaṃ pāvanaṃ ca tejaḥ kauśalam āśrayaḥ / (23.1) Par.?
dhṛtiḥ kṣamā smṛtir lajjā śraddhā maitrī dayonnatiḥ // (23.2) Par.?
śāntiḥ puṣṭiḥ svavākśuddhir buddhir vidyā svarakṣatā / (24.1) Par.?
ete te bhagabhedās tu kathitā hy anupūrvaśaḥ // (24.2) Par.?
eṣāṃ prakāśo yatrāsīt sa pūrṇaḥ parikīrtitaḥ / (25.1) Par.?
aṃśaprakāśād aṃśaḥ syāt kalāyās tu kalā smṛtā // (25.2) Par.?
vibhūtes tu vibhūtiḥ syād eṣa bhedo na hi svataḥ / (26.1) Par.?
nirvikalpasya satyasya parabrahmasvarūpiṇaḥ // (26.2) Par.?
nārāyaṇasya śuddhasya śrīkṛṣṇasya mahātmanaḥ / (27.1) Par.?
yataḥ kṛṣṇāvatāreṇa bhagabhedāḥ pṛthak pṛthak // (27.2) Par.?
saṃdarśitāḥ pṛthakkārye tasmāt sampūrṇa ucyate / (28.1) Par.?
hayagrīvādyavatāre tasmād alpatarā yataḥ // (28.2) Par.?
darśitā bhagabhedā vai tasmād aṃśāḥ prakīrtitāḥ / (29.1) Par.?
yato rāmo matsyakūrmavarāhā narakesarī // (29.2) Par.?
manvantarāvatārāś ca yajñādyā hayaśīrṣavān / (30.1) Par.?
tathā śuklādayo hy āvirbhāvā ṛṣabha ātmavān // (30.2) Par.?
naranārāyaṇo dattaḥ kalau ca buddhakalkinau / (31.1) Par.?
jñānakarmaprabhāvādyair aṃśā viṣṇoḥ prakīrtitāḥ // (31.2) Par.?
kumāranāradavyāsā brahmarātādayaḥ kalāḥ / (32.1) Par.?
jñānāṃśayuktāḥ śrīviṣṇor avatārā mahātmanaḥ // (32.2) Par.?
gayaḥ pṛthuś ca bharataḥ śaktiyuktāḥ kalā matāḥ / (33.1) Par.?
guṇāvatārā brahmādyās tadaṃśā ye vibhūtayaḥ // (33.2) Par.?
eṣā mayā te kathitā sampūrṇāṃśakalābhidā / (34.1) Par.?
kāryānurūpā viprendra bhagabhedapradarśanāt // (34.2) Par.?
na brahmaṇo bhidā vipra śrīkṛṣṇasya ca sattama / (35.1) Par.?
nārāyaṇasya vā saumya hy avatārisvarūpiṇaḥ // (35.2) Par.?
śrīnārada uvāca / (36.1) Par.?
avatārisvarūpaṃ me varṇayasva sadāśiva / (36.2) Par.?
kiṃ brahma paramaṃ sākṣāt kiṃ vā nārāyaṇo vibhuḥ // (36.3) Par.?
kiṃ vā vaikuṇṭhalokeśaḥ śrīkṛṣṇaḥ puruṣottamaḥ / (37.1) Par.?
kim ekatattvam eteṣām athavā kiṃ pṛthak pṛthak // (37.2) Par.?
śrīśiva uvāca // (38.1) Par.?
śṛṇu tat paramaṃ guhyaṃ brahmadāyāda sattama / (39.1) Par.?
avatārisvarūpaṃ me yathā varṇayato dvija // (39.2) Par.?
ekam eva paraṃ tattvam avatāri sanātanam / (40.1) Par.?
śrīkṛṣṇabrahmapuruṣaiḥ saṃjñābhir dīyate pṛthak // (40.2) Par.?
yathā bhānoḥ prakāśasya maṇḍalasyāpṛthaksthitiḥ / (41.1) Par.?
tathā śrīkṛṣṇadevasya brahmaṇaḥ puruṣasya ca // (41.2) Par.?
ataḥ sātvatatantrajñā bhaktiniṣṭhā vilakṣaṇāḥ / (42.1) Par.?
śrīkṛṣṇākhyaṃ paraṃ dhāma paramānandam uttamam // (42.2) Par.?
vaikuṇṭhalokanilayaṃ śuddhasattvātmavigraham / (43.1) Par.?
vadanti śāśvataṃ satyaṃ svabhaktagaṇasevitam // (43.2) Par.?
vedāntino jñānaniṣṭhā jñānaśāstrānusārataḥ / (44.1) Par.?
vadanti brahma paramaṃ prakāśātmakam avyayam // (44.2) Par.?
apāṇipādanayanaśrotratvagghrāṇavigraham / (45.1) Par.?
sarvaśaktiyutaṃ tejomayaṃ vāṅmanasāpadam // (45.2) Par.?
ānandamātraṃ saṃśuddhaṃ cidvyaktaṃ sarvakāraṇam / (46.1) Par.?
hairaṇyagarbhās traividyā nārāyaṇam anāmayam // (46.2) Par.?
sahasraśirasaṃ devaṃ paramānandam avyayam / (47.1) Par.?
anantaśaktiṃ sarveṣāṃ puruṣaṃ prakṛteḥ param // (47.2) Par.?
vadanti karmaparamāḥ sthityutpattyantabhāvanam / (48.1) Par.?
sarvānandakaraṃ śāntaṃ saṃsārārṇavatārakam // (48.2) Par.?
ataḥ kṛṣṇasya devasya brahmaṇaḥ puruṣasya ca / (49.1) Par.?
vastuto naiva bhedo hi varṇyate tair api dvija // (49.2) Par.?
yathārtho bahudhā bhāti nānākaraṇavṛttibhiḥ / (50.1) Par.?
tathā sa bhagavān kṛṣṇo nāneva paricakṣate // (50.2) Par.?
ataḥ sarvam etenāpi śrīkṛṣṇaḥ puruṣottamaḥ / (51.1) Par.?
līlāmānuṣarūpeṇa devakījaṭharaṃ gataḥ // (51.2) Par.?
ataḥ sarvāvatārāṇāṃ kāraṇaṃ kṛṣṇa ucyate / (52.1) Par.?
sṛṣṭyādyanekakāryāṇi darśitāni yataḥ svataḥ // (52.2) Par.?
sa eva sarvalokānām ārādhyaḥ puruṣottamaḥ / (53.1) Par.?
muktyādyarthaṃ nṛlokasya mānuṣatvaṃ yato gataḥ // (53.2) Par.?
atas taṃ puruṣā nityaṃ bhaktibhedena nityadā / (54.1) Par.?
bhajanti hy apavargeśaṃ pareśaṃ tadakāmyayā // (54.2) Par.?
mayā te kathitā vipra avatārā mahātmanaḥ / (55.1) Par.?
kim anyat kathayāmy adya tvaṃ hi bhāgavatottamaḥ // (55.2) Par.?
Duration=0.17797207832336 secs.