Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): agnihotra
Show parallels Show headlines
Use dependency labeler
Chapter id: 14421
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prajāpatir agnim asṛjata / (1.1) Par.?
taṃ prajā anv asṛjyanta / (1.2) Par.?
tam abhāga upāsta / (1.3) Par.?
so 'sya prajābhir apākrāmat / (1.4) Par.?
tam avarurutsamāno 'nvait / (1.5) Par.?
tam avarundhan nāśaknot / (1.6) Par.?
sa tapo 'tapyata / (1.7) Par.?
so 'gnir upāramatātāpi vai sya prajāpatir iti // (1.8) Par.?
tad ghṛtam abhavat / (2.1) Par.?
tasmād yasya dakṣiṇataḥ keśā unmṛṣṭāḥ / (2.2) Par.?
tāṃ jyeṣṭhalakṣmī prājāpatyety āhuḥ / (2.3) Par.?
yad rarāṭād udamṛṣṭa / (2.4) Par.?
tasmād rarāṭe keśā na santi / (2.5) Par.?
tad agnau prāgṛhṇāt / (2.6) Par.?
tad vyacikitsat / (2.7) Par.?
juhavānī3 mā hauṣā3m iti / (2.8) Par.?
tad vicikitsāyai janma / (2.9) Par.?
ya evaṃ vidvān vicikitsati // (2.10) Par.?
vasīya eva cetayate / (3.1) Par.?
taṃ vāg abhyavadaj juhudhīti / (3.2) Par.?
so 'bravīt / (3.3) Par.?
kas tvam asīti / (3.4) Par.?
svaiva te vāg ity abravīt / (3.5) Par.?
so 'juhot svāheti / (3.6) Par.?
tat svāhākārasya janma / (3.7) Par.?
ya evaṃ svāhākārasya janma veda / (3.8) Par.?
karoti svāhākāreṇa vīryam / (3.9) Par.?
yasyaivaṃ viduṣaḥ svāhākāreṇa juhvati // (3.10) Par.?
bhogāyaivāsya hutaṃ bhavati / (4.1) Par.?
tasyā āhutyai puruṣam asṛjata / (4.2) Par.?
dvitīyam ajuhot / (4.3) Par.?
so 'śvam asṛjata / (4.4) Par.?
tṛtīyam ajuhot / (4.5) Par.?
sa gām asṛjata / (4.6) Par.?
caturtham ajuhot / (4.7) Par.?
so 'vim asṛjata / (4.8) Par.?
pañcamam ajuhot / (4.9) Par.?
so 'jām asṛjata // (4.10) Par.?
so 'gnir abibhet / (5.1) Par.?
āhutībhir vai māpnotīti / (5.2) Par.?
sa prajāpatiṃ punaḥ prāviśat / (5.3) Par.?
taṃ prajāpatir abravīt / (5.4) Par.?
jāyasveti / (5.5) Par.?
so 'bravīt / (5.6) Par.?
kiṃ bhāgadheyam abhijaniṣya iti / (5.7) Par.?
tubhyam evedaṃ hūyātā ity abravīt / (5.8) Par.?
sa etad bhāgadheyam abhyajāyata / (5.9) Par.?
yad agnihotram // (5.10) Par.?
tasmād agnihotram ucyate / (6.1) Par.?
taddhūyamānam ādityo 'bravīt / (6.2) Par.?
mā hauṣīḥ / (6.3) Par.?
ubhayor vai nāv etad iti / (6.4) Par.?
so 'gnir abravīt / (6.5) Par.?
kathaṃ nau hoṣyantīti / (6.6) Par.?
sāyam eva tubhyaṃ juhavan / (6.7) Par.?
prātar mahyam ity abravīt / (6.8) Par.?
tasmād agnaye sāyaṃ hūyate / (6.9) Par.?
sūryāya prātaḥ // (6.10) Par.?
āgneyī vai rātriḥ / (7.1) Par.?
aindram ahaḥ / (7.2) Par.?
yad anudite sūrye prātar juhuyāt / (7.3) Par.?
ubhayam evāgneyaṃ syāt / (7.4) Par.?
udite sūrye prātar juhoti / (7.5) Par.?
tathāgnaye sāyaṃ hūyate / (7.6) Par.?
sūryāya prātaḥ / (7.7) Par.?
rātriṃ vā anu prajāḥ prajāyante / (7.8) Par.?
ahnā pratitiṣṭhanti / (7.9) Par.?
yat sāyaṃ juhoti // (7.10) Par.?
praiva tena jāyate / (8.1) Par.?
udite sūrye prātar juhoti / (8.2) Par.?
praty eva tena tiṣṭhati / (8.3) Par.?
prajāpatir akāmayata prajāyeyeti / (8.4) Par.?
sa etad agnihotraṃ mithunam apaśyat / (8.5) Par.?
tad udite sūrye 'juhot / (8.6) Par.?
yajuṣānyat / (8.7) Par.?
tūṣṇīm anyat / (8.8) Par.?
tato vai sa prājāyata / (8.9) Par.?
yasyaivaṃ viduṣa udite sūrye 'gnihotraṃ juhvati // (8.10) Par.?
praiva jāyate / (9.1) Par.?
atho yathā divā prajānann eti / (9.2) Par.?
tādṛg eva tat / (9.3) Par.?
atho khalv āhuḥ / (9.4) Par.?
yasya vai dvau puṇyau gṛhe vasataḥ / (9.5) Par.?
yas tayor anyaṃ rādhayaty anyaṃ na / (9.6) Par.?
ubhau vāva sa tāv ṛcchatīti / (9.7) Par.?
agniṃ vāvādityaḥ sāyaṃ praviśati / (9.8) Par.?
tasmād agnir dūrān naktaṃ dadṛśe / (9.9) Par.?
ubhe hi tejasī sampadyete // (9.10) Par.?
udyantaṃ vāvādityam agnir anusamārohati / (10.1) Par.?
tasmād dhūma evāgner divā dadṛśe / (10.2) Par.?
yad agnaye sāyaṃ juhuyāt / (10.3) Par.?
ā sūryāya vṛścyeta / (10.4) Par.?
yat sūryāya prātar juhuyāt / (10.5) Par.?
āgnaye vṛścyeta / (10.6) Par.?
devatābhyaḥ samadaṃ dadhyāt / (10.7) Par.?
agnir jyotir jyotiḥ sūryaḥ svāhety eva sāyaṃ hotavyam / (10.8) Par.?
sūryo jyotir jyotir agniḥ svāheti prātaḥ / (10.9) Par.?
tathobhābhyāṃ sāyaṃ hūyate // (10.10) Par.?
ubhābhyāṃ prātaḥ / (11.1) Par.?
na devatābhyaḥ samadaṃ dadhāti / (11.2) Par.?
agnir jyotir ity āha / (11.3) Par.?
agnir vai retodhāḥ / (11.4) Par.?
prajā jyotir ity āha / (11.5) Par.?
prajā evāsmai prajanayati / (11.6) Par.?
sūryo jyotir ity āha / (11.7) Par.?
prajāsv eva prajātāsu reto dadhāti / (11.8) Par.?
jyotir agniḥ svāhety āha / (11.9) Par.?
prajā eva prajātā asyāṃ pratiṣṭhāpayati // (11.10) Par.?
tūṣṇīm uttarām āhutiṃ juhoti / (12.1) Par.?
mithunatvāya prajātyai / (12.2) Par.?
yad udite sūrye prātar juhuyāt / (12.3) Par.?
yathātithaye pradrutāya śūnyāyāvasathāyāhāryaṃ haranti / (12.4) Par.?
tādṛg eva tat / (12.5) Par.?
kvāha tatas tad bhavatīty āhuḥ / (12.6) Par.?
yat sa na veda / (12.7) Par.?
yasmai taddharantīti / (12.8) Par.?
tasmād yad auṣasaṃ juhoti / (12.9) Par.?
tad eva saṃprati / (12.10) Par.?
atho yathā prārtham auṣasaṃ pariveveṣṭi / (12.11) Par.?
tādṛg eva tat // (12.12) Par.?
Duration=0.9576108455658 secs.