Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): sautrāmaṇī
Show parallels Show headlines
Use dependency labeler
Chapter id: 14036
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agnicit somātipūtaḥ somavāmī sautrāmaṇyābhiṣicyate // (1.1) Par.?
utkrāntaḥ śreyasaḥ śraiṣṭhyakāmasya // (2.1) Par.?
nāniṣṭasomaḥ // (3.1) Par.?
ādityeṣṭiḥ // (4.1) Par.?
aindraḥ paśuḥ // (5.1) Par.?
rasaprāśanyā yā babhrava ity oṣadhībhiḥ surāṃ saṃdhīyamānām // (6.1) Par.?
vāyoḥ pūta iti somātipūtasya pāvyamānām // (7.1) Par.?
somavāminaḥ prāk soma iti vikṛtena // (8.1) Par.?
adhvaryo adribhiḥ sutaṃ somaṃ pavitra āsṛja / (9.1) Par.?
punīhīndrāya pātava ity adhvaryuṃ pāvayantam // (9.2) Par.?
gṛhīteṣv ājyeṣu kuvid aṅga yavamanta iti payograhān gṛhṇantam // (10.1) Par.?
vapāmārjanād yuvaṃ surāmam aśvinā iti catasṛbhiḥ payaḥsurāgrahāṇām / (11.1) Par.?
saurāṇāṃ na bhakṣaṇam // (11.2) Par.?
āśvinasyaike yam aśvinā namucer āsurād adhi sarasvaty asunod indriyāya / (12.1) Par.?
imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānam iha bhakṣayāmīti // (12.2) Par.?
punantu mā girāv aragarāṭeṣu yad giriṣv iti śatātṛṇṇām āsicyamānām // (13.1) Par.?
udīratām iti dve barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttā iti pañca japati // (14.1) Par.?
āśvinasārasvataindrapaśūnām / (15.1) Par.?
vanaspatiyāgād abhiṣicyamānam oṃ bhūr bhuvaḥ svar janad om iti vācayati // (15.2) Par.?
sāmagānāya preṣito bṛhad indrāya gāyata maruto vṛtrahantamam / (16.1) Par.?
yena jyotir ajanayann ṛtāvṛdho devaṃ devāya jāgṛvīty aindryāṃ bṛhatyāṃ saṃśānāni gāyati // (16.2) Par.?
saṃ tvā hinvanti dhāyitāyibhiḥ saṃ tvā riṇanti saṃ tvā śiṣanti saṃ tvā tatakṣur iti pratipadaḥ // (17.1) Par.?
saṃśravase viśravase satyaśravase śravasa iti nidhanāni // (18.1) Par.?
saṃjityai vijityai satyajityai jityā iti kṣatriyasya / (19.1) Par.?
saṃpuṣṭyai vipuṣṭyai satyapuṣṭyai puṣṭyā iti vaiśyasya // (19.2) Par.?
sarve nidhanam upayanti // (20.1) Par.?
barhirhomād avabhṛthaḥ // (21.1) Par.?
yad devā iti māsarakumbhaṃ plāvyamānam // (22.1) Par.?
drupadād iveti vāsaḥ // (23.1) Par.?
maitrāvaruṇy āmikṣeṣṭiḥ // (24.1) Par.?
indrāya vayodhase paśuḥ // (25.1) Par.?
ādityeṣṭiḥ // (26.1) Par.?
dūre cit santam iti praṇavāntayā tānena mantroktam upatiṣṭhante mantroktam upatiṣṭhante // (27.1) Par.?
Duration=0.29100108146667 secs.