UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14240
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prajāpatir ha devān sṛṣṭvā tebhya etad annapānaṃ sasṛje etān yajñān / (1.1)
Par.?
agniṣṭomaṃ prathamam / (1.2)
Par.?
sa enān nānvabhavat / (1.3) Par.?
athātyagniṣṭomam / (1.4)
Par.?
sa enān nānvabhavat / (1.5)
Par.?
sa enān nānvabhavat / (1.7)
Par.?
atha ṣoḍaśinam / (1.8)
Par.?
sa enān nānvabhavat / (1.9)
Par.?
atha vājapeyam / (1.10)
Par.?
sa enān nānvabhavat / (1.11)
Par.?
athātirātram / (1.12)
Par.?
sa enān nānvabhavat / (1.13)
Par.?
athāptoryāmāṇam / (1.14)
Par.?
sa enān anvabhavat // (1.15)
Par.?
tasya trayastriṃśat stotrāṇi // (2)
Par.?
trayastriṃśacchastrāṇi // (3)
Par.?
trayastriṃśad ukthyāhutayaḥ // (4)
Par.?
trayastriṃśad vai sarve devāḥ // (5)
Par.?
tad enān stotraiḥ śastrair ukthyāhutibhir iti pratyekaṃ sarvān prīṇāti // (6)
Par.?
tasya nava stomāḥ // (7)
Par.?
nava pṛṣṭhāni // (8)
Par.?
ṣaṭ saṃsthāḥ // (9)
Par.?
parigraheṇa tāni caturviṃśatiḥ // (10)
Par.?
caturviṃśatir vai saṃvatsarasyārdhamāsāḥ // (11)
Par.?
saṃvatsarasyaivāptyai // (12)
Par.?
āpto vai batāyaṃ yāmo yo devāṃś ca saṃvatsaraṃ cānubhavatīti / (13.1)
Par.?
tasmād āptoryāmaḥ // (13.2)
Par.?
Duration=0.08162784576416 secs.