Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13558
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhruvā asmin gopatau syāt bahvīḥ iti yajamānasya gṛhān abhiparyāvartate // (1) Par.?
agniṣṭhe 'nasy agnyagāre vā purastātpratīcīṃ śākhām upagūhati yajamānasya paśūn pāhi iti // (2) Par.?
paścātprācīm ity ekeṣām // (3) Par.?
yo vā adhvaryor gṛhān veda gṛhavān bhavati / (4.1) Par.?
ā caturthāt karmaṇo 'bhisamīkṣeta idaṃ kariṣyāmīdaṃ kariṣyāmīti / (4.2) Par.?
ete vā adhvaryor gṛhāḥ / (4.3) Par.?
ya evaṃ veda gṛhavān bhavatīti vijñāyate // (4.4) Par.?
sāvitreṇāśvaparśum anaḍutparśum asidaṃ vādāya gārhapatyam abhimantrayate yajñasya ghoṣad asi iti // (5) Par.?
pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ ity āhavanīye dātraṃ pratitapati // (6) Par.?
preyam agād dhiṣaṇā barhir accha iti prāṅ vodaṅ vābhipravrajya yataḥ kutaś ca darbhamayaṃ barhir āharati // (7) Par.?
viṣṇo stūpo 'si iti prathamaṃ stambam utsṛjati // (8) Par.?
dvitīyaṃ pariṣauti devānāṃ pariṣūtam asi varṣavṛddham asi iti // (9) Par.?
tasya dve tisro vā nāḍīr utsṛjati avaśiṣṭo gavāṃ bhāgaḥ iti // (10) Par.?
stambam ārabhate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabhe iti // (11) Par.?
parvaṇi dāti devabarhir mā tvānvaṅ mā tiryak parva te rādhyāsam āchettā te mā riṣam iti // (12) Par.?
saṃnakhaṃ muṣṭiṃ lunoti // (13) Par.?
sa prastaro bhavati // (14) Par.?
kulmimātra ity ekeṣām // (15) Par.?
ūrvasthimātra ity ekeṣām // (16) Par.?
srugdaṇḍamātra ity ekeṣām // (17) Par.?
aparimita ity ekeṣām // (18) Par.?
evam evāyujo muṣṭīṃllunoti // (19) Par.?
yad anyat pariṣavaṇād utsarjanād iti sarvaṃ tat karoti // (20) Par.?
prastaro yuktam ity ekeṣām ayuktam ity ekeṣām // (21) Par.?
ayuñji nidhanāni lunotīty ekeṣām // (22) Par.?
Duration=0.2339780330658 secs.