Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): agnihotra
Show parallels Show headlines
Use dependency labeler
Chapter id: 14440
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
rudro vā eṣaḥ / (1.1) Par.?
yad agniḥ / (1.2) Par.?
patnī sthālī / (1.3) Par.?
yan madhye 'gner adhiśrayet / (1.4) Par.?
rudrāya patnīm apidadhyāt / (1.5) Par.?
pramāyukā syāt / (1.6) Par.?
udīco 'ṅgārān nirūhyādhiśrayati / (1.7) Par.?
patniyai gopīthāya / (1.8) Par.?
vyantān karoti / (1.9) Par.?
tathā patny apramāyukā bhavati // (1.10) Par.?
gharmo vā eṣo 'śāntaḥ / (2.1) Par.?
aharahaḥ pravṛjyate / (2.2) Par.?
yad agnihotram / (2.3) Par.?
pratiṣiñcet paśukāmasya / (2.4) Par.?
śāntam iva hi paśavyam / (2.5) Par.?
na pratiṣiñced brahmavarcasakāmasya / (2.6) Par.?
samiddham iva hi brahmavarcasam / (2.7) Par.?
atho khalu / (2.8) Par.?
pratiṣicyam eva / (2.9) Par.?
yat pratiṣiñcati // (2.10) Par.?
tat paśavyam / (3.1) Par.?
yaj juhoti / (3.2) Par.?
tad brahmavarcasi / (3.3) Par.?
ubhayam evākaḥ / (3.4) Par.?
pracyutaṃ vā etad asmāl lokāt / (3.5) Par.?
agataṃ devalokam / (3.6) Par.?
yacchṛtaṃ havir anabhighāritam / (3.7) Par.?
abhidyotayati / (3.8) Par.?
abhy evainad ghārayati / (3.9) Par.?
atho devatraivainad gamayati // (3.10) Par.?
paryagnikaroti / (4.1) Par.?
rakṣasām apahatyai / (4.2) Par.?
triḥ paryagnikaroti / (4.3) Par.?
tryāvṛddhi yajñaḥ / (4.4) Par.?
atho medhyatvāya / (4.5) Par.?
yat prācīnam udvāsayet / (4.6) Par.?
yajamānaṃ śucārpayet / (4.7) Par.?
yad dakṣiṇā / (4.8) Par.?
pitṛdevatyaṃ syāt / (4.9) Par.?
yat pratyak // (4.10) Par.?
patnīṃ śucārpayet / (5.1) Par.?
udīcīnam udvāsayati / (5.2) Par.?
eṣā vai devamanuṣyāṇāṃ śāntā dik / (5.3) Par.?
tām evainad anūdvāsayati śāntyai / (5.4) Par.?
vartma karoti / (5.5) Par.?
yajñasya saṃtatyai / (5.6) Par.?
niṣṭapati / (5.7) Par.?
upaiva tat stṛṇāti / (5.8) Par.?
catur unnayati / (5.9) Par.?
catuṣpādaḥ paśavaḥ // (5.10) Par.?
paśūn evāvarundhe / (6.1) Par.?
sarvān pūrṇān unnayati / (6.2) Par.?
sarve hi puṇyā rāddhāḥ / (6.3) Par.?
anūca unnayati / (6.4) Par.?
prajāyā anūcīnatvāya / (6.5) Par.?
anūcyevāsya prajārdhukā bhavati / (6.6) Par.?
saṃmṛśati vyāvṛttyai / (6.7) Par.?
nāhoṣyann upasādayet / (6.8) Par.?
yad ahoṣyann upasādayet / (6.9) Par.?
yathānyasmā upanidhāya // (6.10) Par.?
anyasmai prayacchati / (7.1) Par.?
tādṛg eva tat / (7.2) Par.?
āsmai vṛścyeta / (7.3) Par.?
yad eva gārhapatye 'dhiśrayati / (7.4) Par.?
tena gārhapatyaṃ prīṇāti / (7.5) Par.?
agnir abibhet / (7.6) Par.?
āhutayo mātyeṣyantīti / (7.7) Par.?
sa etāṃ samidham apaśyat / (7.8) Par.?
tām ādhatta / (7.9) Par.?
tato vā agnāv āhutayo 'dhriyanta // (7.10) Par.?
yad enaṃ samayacchat / (8.1) Par.?
tat samidhaḥ samittvam / (8.2) Par.?
samidham ādadhāti / (8.3) Par.?
sam evainaṃ yacchati / (8.4) Par.?
āhutīnāṃ dhṛtyai / (8.5) Par.?
atho agnihotram evedhmavat karoti / (8.6) Par.?
āhutīnāṃ pratiṣṭhityai / (8.7) Par.?
brahmavādino vadanti / (8.8) Par.?
yad ekāṃ samidham ādhāya dve āhutī juhoti / (8.9) Par.?
atha kasyāṃ samidhi dvitīyām āhutiṃ juhotīti // (8.10) Par.?
yad dve samidhāv ādadhyāt / (9.1) Par.?
bhrātṛvyam asmai janayet / (9.2) Par.?
ekāṃ samidham ādhāya / (9.3) Par.?
yajuṣānyām āhutiṃ juhoti / (9.4) Par.?
ubhe eva samidvatī āhutī juhoti / (9.5) Par.?
nāsmai bhrātṛvyaṃ janayati / (9.6) Par.?
ādīptāyāṃ juhoti / (9.7) Par.?
samiddham iva hi brahmavarcasam / (9.8) Par.?
atho yathātithiṃ jyotiṣkṛtvā pariveveṣṭi / (9.9) Par.?
tādṛg eva tat / (9.10) Par.?
catur unnayati / (9.11) Par.?
dvir juhoti / (9.12) Par.?
tasmād dvipāccatuṣpādam atti / (9.13) Par.?
atho dvipady eva catuṣpadaḥ pratiṣṭhāpayati // (9.14) Par.?
Duration=0.57502889633179 secs.