UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13953
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atra barhirādi karma pratipadyate yadi pūrvedyur agniṃ praṇayet / (1.1)
Par.?
atha yadi prokṣāntāṃ parivaset tadānīm eva barhirādi karma pratipadyate // (1.2)
Par.?
ikṣuśalāke vidhṛtī āśvavālaṃ prastaraṃ barhiṣy upasaṃnahyati // (2)
Par.?
kārṣmaryamayān paridhīn idhme // (3)
Par.?
trayoviṃśatidārum idhmaṃ karoti // (4)
Par.?
samānam ā pātrāṇāṃ prayojanāt // (5)
Par.?
vasāhomahavanīṃ dvitīyāṃ juhūṃ prayunakti pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau kumbhīṃ paśuśrapaṇīṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ ca hṛdayaśūlaṃ svaruṃ svadhitiṃ raśane plakṣaśākhām audumbaraṃ maitrāvaruṇadaṇḍaṃ yena cārthī bhavati // (6) Par.?
tatra ya upabhṛto dharmā ye ca dhruvāyāḥ pṛṣadājyadhānyām api kriyeran // (7)
Par.?
ye sāṃnāyya ukhāyāḥ paśuśrapaṇyāṃ vapāśrapaṇyor hṛdayaśūle plakṣaśākhāyām iti kriyeran // (8)
Par.?
sruvadharmāḥ svadhitau payodharmāḥ paśau // (9)
Par.?
na praṇītāḥ praṇayati // (10)
Par.?
agnīn paristīrya hastāv avanijya pātrāṇi prayujyolaparājīṃ stīrtvā pavitre kṛtvā saṃpreṣyati yajamāna vācaṃ yaccheti // (11)
Par.?
vāgyataḥ pātrāṇi saṃmṛśati // (12)
Par.?
prokṣaṇīnām āvṛtā prokṣaṇīḥ saṃskṛtya brahmāṇam āmantrya pātrāṇi prokṣya haviṣkṛtā vācaṃ visṛjya tata uttaraṃ parigrāhaṃ parigṛhṇāti // (13)
Par.?
samānam ā saṃpraiṣāt // (14)
Par.?
Duration=0.10192680358887 secs.