Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): agnihotra
Show parallels Show headlines
Use dependency labeler
Chapter id: 14452
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
brahmavādino vadanti / (1.1) Par.?
agnihotraprāyaṇā yajñāḥ / (1.2) Par.?
kiṃprāyaṇam agnihotram iti / (1.3) Par.?
vatso vā agnihotrasya prāyaṇam / (1.4) Par.?
agnihotraṃ yajñānām / (1.5) Par.?
tasya pṛthivī sadaḥ / (1.6) Par.?
antarikṣam āgnīdhram / (1.7) Par.?
dyaur havirdhānam / (1.8) Par.?
divyā āpaḥ prokṣaṇayaḥ / (1.9) Par.?
oṣadhayo barhiḥ // (1.10) Par.?
vanaspataya idhmaḥ / (2.1) Par.?
diśaḥ paridhayaḥ / (2.2) Par.?
ādityo yūpaḥ / (2.3) Par.?
yajamānaḥ paśuḥ / (2.4) Par.?
samudro 'vabhṛthaḥ / (2.5) Par.?
saṃvatsaraḥ svagākāraḥ / (2.6) Par.?
tasmād āhitāgneḥ sarvam eva barhiṣyaṃ dattaṃ bhavati / (2.7) Par.?
yat sāyaṃ juhoti / (2.8) Par.?
rātrim eva tena dakṣiṇyāṃ kurute / (2.9) Par.?
yat prātaḥ // (2.10) Par.?
ahar eva tena dakṣiṇyaṃ kurute / (3.1) Par.?
yat tato dadāti / (3.2) Par.?
sā dakṣiṇā / (3.3) Par.?
yāvanto vai devā ahutam ādan / (3.4) Par.?
te parābhavan / (3.5) Par.?
ta etad agnihotraṃ sarvasyaiva samavadāyājuhavuḥ / (3.6) Par.?
tasmād āhuḥ / (3.7) Par.?
agnihotraṃ vai devā gṛhāṇāṃ niṣkṛtim apaśyann iti / (3.8) Par.?
yat sāyaṃ juhoti / (3.9) Par.?
rātriyā eva taddhutādyāya // (3.10) Par.?
yajamānasyāparābhāvāya / (4.1) Par.?
yat prātaḥ / (4.2) Par.?
ahna eva taddhutādyāya / (4.3) Par.?
yajamānasyāparābhāvāya / (4.4) Par.?
yat tato 'śnāti / (4.5) Par.?
hutam eva tat / (4.6) Par.?
dvayoḥ payasā juhuyāt paśukāmasya / (4.7) Par.?
etad vā agnihotraṃ mithunam / (4.8) Par.?
ya evaṃ veda / (4.9) Par.?
pra prajayā paśubhir mithunair jāyate // (4.10) Par.?
imām eva pūrvayā duhe / (5.1) Par.?
amūm uttarayā / (5.2) Par.?
adhiśrityottaram ānayati / (5.3) Par.?
yonāv eva tad retaḥ siñcati prajanane / (5.4) Par.?
ājyena juhuyāt tejaskāmasya / (5.5) Par.?
tejo vā ājyam / (5.6) Par.?
tejasvy eva bhavati / (5.7) Par.?
payasā paśukāmasya / (5.8) Par.?
etad vai paśūnāṃ rūpam / (5.9) Par.?
rūpenaivāsmai paśūn avarunddhe // (5.10) Par.?
paśumān eva bhavati / (6.1) Par.?
dadhnendriyakāmasya / (6.2) Par.?
indriyaṃ vai dadhi / (6.3) Par.?
indriyāvy eva bhavati / (6.4) Par.?
yavāgvā grāmakāmasyauṣadhā vai manuṣyāḥ / (6.5) Par.?
bhāgadheyenaivāsmai sajātān avarunddhe / (6.6) Par.?
grāmy eva bhavati / (6.7) Par.?
ayajño vā eṣaḥ / (6.8) Par.?
yo 'sāmā // (6.9) Par.?
catur unnayati / (7.1) Par.?
caturakṣaraṃ rathaṃtaram / (7.2) Par.?
rathantarasyaiṣa varṇaḥ / (7.3) Par.?
uparīva harati / (7.4) Par.?
antarikṣaṃ vāmadevyam / (7.5) Par.?
vāmadevyasyaiṣa varṇaḥ / (7.6) Par.?
dvir juhoti / (7.7) Par.?
dvyakṣaraṃ bṛhat / (7.8) Par.?
bṛhata eṣa varṇaḥ / (7.9) Par.?
agnihotram eva tat sāmanvat karoti // (7.10) Par.?
yo vā agnihotrasyopasado veda / (8.1) Par.?
upainam upasado namanti / (8.2) Par.?
vindata upasattāram / (8.3) Par.?
unnīyopasādayati / (8.4) Par.?
pṛthivīm eva prīṇāti / (8.5) Par.?
hoṣyann upasādayati / (8.6) Par.?
antarikṣam eva prīṇāti / (8.7) Par.?
hutvopasādayati / (8.8) Par.?
divam eva prīṇāti / (8.9) Par.?
etā vā agnihotrasyopasadaḥ // (8.10) Par.?
ya evaṃ veda / (9.1) Par.?
upainam upasado namanti / (9.2) Par.?
vindata upasattāram / (9.3) Par.?
yo vā agnihotrasyāśrāvitaṃ pratyāśrāvitaṃ hotāraṃ brahmāṇaṃ vaṣaṭkāraṃ veda / (9.4) Par.?
tasya tv eva hutam / (9.5) Par.?
prāṇo vā agnihotrasyāśrāvitam / (9.6) Par.?
apānaḥ pratyāśrāvitam / (9.7) Par.?
mano hotā / (9.8) Par.?
cakṣur brahmā / (9.9) Par.?
nimeṣo vaṣaṭkāraḥ // (9.10) Par.?
ya evaṃ veda / (10.1) Par.?
tasya tv eva hutam / (10.2) Par.?
sāyaṃyāvānaś ca vai devāḥ prātaryāvāṇaś cāgnihotriṇo gṛham āgacchanti / (10.3) Par.?
tān yan na tarpayet / (10.4) Par.?
prajayāsya paśubhir vitiṣṭheran / (10.5) Par.?
yat tarpayet / (10.6) Par.?
tṛptā enaṃ prajayā paśubhis tarpayeyuḥ / (10.7) Par.?
sajūr devaiḥ sāyaṃyāvabhir iti sāyaṃ saṃmṛśati / (10.8) Par.?
sajūr devaiḥ prātaryāvabhir iti prātaḥ / (10.9) Par.?
ye caiva devāḥ sāyaṃyāvāno ye ca prātaryāvāṇaḥ // (10.10) Par.?
tān evobhayāṃs tarpayati / (11.1) Par.?
ta enaṃ tṛptāḥ prajayā paśubhis tarpayanti / (11.2) Par.?
aruṇo ha smāhaupaveśiḥ / (11.3) Par.?
agnihotra evāhaṃ sāyaṃ prātar vajraṃ bhrātṛvyebhyaḥ praharāmi / (11.4) Par.?
tasmān mat pāpīyāṃso bhrātṛvyā iti / (11.5) Par.?
catur unnayati / (11.6) Par.?
dvir juhoti / (11.7) Par.?
samit saptamī / (11.8) Par.?
saptapadā śakvarī / (11.9) Par.?
śākvaro vajraḥ / (11.10) Par.?
agnihotra eva tat sāyaṃ prātar vajraṃ yajamāno bhrātṛvyāya praharati / (11.11) Par.?
bhavaty ātmanā / (11.12) Par.?
parāsya bhrātṛvyo bhavati // (11.13) Par.?
Duration=1.1999878883362 secs.