Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14467
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir akāmayatātmanvan me jāyeteti / (1.1) Par.?
so 'juhot / (1.2) Par.?
tasyātmanvad ajāyata / (1.3) Par.?
agnir vāyur ādityaḥ / (1.4) Par.?
te 'bruvan / (1.5) Par.?
prajāpatir ahauṣīd ātmanvan me jāyeteti / (1.6) Par.?
tasya vayam ajaniṣmahi / (1.7) Par.?
jāyatāṃ na ātmanvad iti te 'juhavuḥ / (1.8) Par.?
prāṇānām agniḥ / (1.9) Par.?
tanuvai vāyuḥ // (1.10) Par.?
cakṣuṣa ādityaḥ / (2.1) Par.?
teṣāṃ hutād ajāyata gaur eva / (2.2) Par.?
tasyai payasi vyāyacchanta / (2.3) Par.?
mama hutād ajani mameti / (2.4) Par.?
te prajāpatiṃ praśnam āyan / (2.5) Par.?
sa ādityo 'gnim abravīt / (2.6) Par.?
yataro nau jayāt / (2.7) Par.?
tan nau sahāsad iti / (2.8) Par.?
kasyaiko 'hauṣīd iti prajāpatir abravīt kasyaika iti / (2.9) Par.?
prāṇānām aham ity agniḥ // (2.10) Par.?
tanuvā aham iti vāyuḥ / (3.1) Par.?
cakṣuṣo 'ham ity ādityaḥ / (3.2) Par.?
ya eva prāṇānām ahauṣīt / (3.3) Par.?
tasya hutād ajanīti / (3.4) Par.?
agner hutād ajanīti / (3.5) Par.?
tad agnihotrasyāgnihotratvam / (3.6) Par.?
gaur vā agnihotram / (3.7) Par.?
ya evaṃ veda gaur agnihotram iti / (3.8) Par.?
prāṇāpānābhyām evāgniṃ samardhayati / (3.9) Par.?
avyardhukaḥ prāṇāpānābhyāṃ bhavati // (3.10) Par.?
ya evaṃ veda / (4.1) Par.?
tau vāyur abravīt / (4.2) Par.?
anu mābhajatam iti / (4.3) Par.?
yad eva gārhapatye 'dhiśrityāhavanīyam abhyuddravān / (4.4) Par.?
tena tvāṃ prīṇān ity abrūtām / (4.5) Par.?
tasmād yad gārhapatye 'dhiśrityāhavanīyam abhyuddravati / (4.6) Par.?
vāyum eva tena prīṇāti / (4.7) Par.?
prajāpatir devatāḥ sṛjamānaḥ / (4.8) Par.?
agnim eva devatānāṃ prathamam asṛjata / (4.9) Par.?
so 'nyad ālambhyam avittvā // (4.10) Par.?
prajāpatim abhi paryāvartata / (5.1) Par.?
sa mṛtyor abibhet / (5.2) Par.?
so 'mum ādityam ātmano niramimīta / (5.3) Par.?
taṃ hutvā parāṅ paryāvartata / (5.4) Par.?
tato vai sa mṛtyum apājayat / (5.5) Par.?
apa mṛtyuṃ jayati / (5.6) Par.?
ya evaṃ veda / (5.7) Par.?
tasmād yasyaivaṃ viduṣaḥ / (5.8) Par.?
utaikāham uta dvyahaṃ na juhvati / (5.9) Par.?
hutam evāsya bhavati / (5.10) Par.?
asau hy ādityo 'gnihotram // (5.11) Par.?
Duration=0.3293719291687 secs.