Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15534
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yajuṣā vā eṣā kriyate yajuṣā pacyate yajuṣā vimucyate yad ukhā // (1) Par.?
sā vā eṣaitarhi yātayāmnī sā na punaḥ prayujyety āhuḥ // (2) Par.?
agne yukṣvā hi ye tava yukṣvā hi devahūtamāṁ ity ukhāyāṃ juhoti // (3) Par.?
tenaivaināṃ punaḥ prayuṅkte // (4) Par.?
tenāyātayāmnī // (5) Par.?
yo vā agniṃ yoga āgate yunakti yuṅkte yuñjāneṣu // (6) Par.?
agne yukṣvā hi ye tava yukṣvā hi devahūtamāṁ ity āha // (7) Par.?
eṣa vā agner yogaḥ // (8) Par.?
tenaivainaṃ yunakti // (9) Par.?
yuṅkte yuñjāneṣu // (10) Par.?
brahmavādino vadanti nyaṅṅ agniś cetavyā3 uttānā3 iti // (11) Par.?
vayasāṃ vā eṣa pratimayā cīyate yad agniḥ // (12) Par.?
yan nyañcaṃ cinuyāt pṛṣṭita enam āhutaya ṛccheyuḥ // (13) Par.?
yad uttānaṃ na patituṃ śaknuyād asuvargyo 'sya syāt // (14) Par.?
prācīnam uttānam puruṣaśīrṣam upadadhāti // (15) Par.?
mukhata evainam āhutaya ṛcchanti // (16) Par.?
nottānaṃ cinute // (17) Par.?
suvargyo 'sya bhavati // (18) Par.?
sauryā juhoti // (19) Par.?
cakṣur evāsmin pratidadhāti // (20) Par.?
dvir juhoti // (21) Par.?
dve hi cakṣuṣī // (22) Par.?
samānyā juhoti // (23) Par.?
samānaṃ hi cakṣuḥ samṛddhyai // (24) Par.?
devāsurāḥ saṃyattā āsan // (25) Par.?
te vāmaṃ vasu saṃnyadadhata // (26) Par.?
tad devā vāmabhṛtāvṛñjata // (27) Par.?
tad vāmabhṛto vāmabhṛttvam // (28) Par.?
yad vāmabhṛtam upadadhāti vāmam eva tayā vasu yajamāno bhrātṛvyasya vṛṅkte // (29) Par.?
hiraṇyamūrdhnī bhavati // (30) Par.?
jyotir vai hiraṇyam // (31) Par.?
jyotir vāmam // (32) Par.?
jyotiṣaivāsya jyotir vāmaṃ vṛṅkte // (33) Par.?
dviyajur bhavati pratiṣṭhityai // (34) Par.?
Duration=0.05092978477478 secs.