Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14476
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad agnim uddharati / (1.1) Par.?
vasavas tarhy agniḥ / (1.2) Par.?
tasmin yasya tathāvidhe juhvati / (1.3) Par.?
vasuṣv evāsyāgnihotraṃ hutaṃ bhavati / (1.4) Par.?
nihito dhūpāyañ śete / (1.5) Par.?
rudrās tarhy agniḥ / (1.6) Par.?
tasmin yasya tathāvidhe juhvati / (1.7) Par.?
rudreṣv evāsyāgnihotraṃ hutaṃ bhavati / (1.8) Par.?
prathamam idhmam arcir ālabhate / (1.9) Par.?
ādityās tarhy agniḥ // (1.10) Par.?
tasmin yasya tathāvidhe juhvati / (2.1) Par.?
ādityeṣv evāsyāgnihotraṃ hutaṃ bhavati / (2.2) Par.?
sarva eva sarvaśa idhma ādīpto bhavati / (2.3) Par.?
viśve devās tarhy agniḥ / (2.4) Par.?
tasmin yasya tathāvidhe juhvati / (2.5) Par.?
viśveṣv evāsya deveṣv agnihotraṃ hutaṃ bhavati / (2.6) Par.?
nitarām arcir upāvaiti lohinīkeva bhavati / (2.7) Par.?
indras tarhy agniḥ / (2.8) Par.?
tasmin yasya tathāvidhe juhvati / (2.9) Par.?
indra evāsyāgnihotraṃ hutaṃ bhavati // (2.10) Par.?
aṅgārā bhavanti / (3.1) Par.?
tebhyo 'ṅgārebhyo 'rcir udeti / (3.2) Par.?
prajāpatis tarhy agniḥ / (3.3) Par.?
tasmin yasya tathāvidhe juhvati / (3.4) Par.?
prajāpatāv evāsyāgnihotraṃ hutaṃ bhavati / (3.5) Par.?
śaro'ṅgārā adhyūhante / (3.6) Par.?
brahma tarhy agniḥ / (3.7) Par.?
tasmin yasya tathāvidhe juhvati / (3.8) Par.?
brahmann evāsyāgnihotraṃ hutaṃ bhavati / (3.9) Par.?
vasuṣu rudreṣv ādityeṣu viśveṣu deveṣu / (3.10) Par.?
indre prajāpatau brahman / (3.11) Par.?
aparivargam evāsyaitāsu devatāsu hutaṃ bhavati / (3.12) Par.?
yasyaivaṃ viduṣo 'gnihotraṃ juhvati / (3.13) Par.?
ya u cainad evaṃ veda // (3.14) Par.?
Duration=0.34593486785889 secs.