Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14072
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrasya vajro 'si vārtraghnas tanūpā naḥ pratispaśaḥ / (1.1) Par.?
yo naḥ purastād dakṣiṇataḥ paścād uttarato 'ghāyur abhidāsaty etaṃ so 'śmānam ṛcchatu / (1.2) Par.?
devāsurāḥ saṃyattā āsan / (1.3) Par.?
te 'surā digbhya ābādhanta / (1.4) Par.?
tān devā iṣvā ca vajreṇa cāpānudanta / (1.5) Par.?
yad vajriṇīr upadadhātīṣvā caiva tad vajreṇa ca yajamāno bhrātṛvyān apanudate / (1.6) Par.?
dikṣūpa // (1.7) Par.?
dadhāti / (2.1) Par.?
devapurā evaitās tanūpānīḥ paryūhate / (2.2) Par.?
agnāviṣṇū sajoṣasemā vardhantu vāṃ giraḥ / (2.3) Par.?
dyumnair vājebhir āgatam / (2.4) Par.?
brahmavādino vadanti / (2.5) Par.?
yan na devatāyai juhvaty atha kiṃdevatyā vasor dhāreti / (2.6) Par.?
agnir vasus tasyaiṣā dhārā / (2.7) Par.?
viṣṇur vasus tasyaiṣā dhārā / (2.8) Par.?
āgnāvaiṣṇavyarcā vasor dhārāṃ juhoti / (2.9) Par.?
bhāgadheyenaivainau samardhayati / (2.10) Par.?
atho etām // (2.11) Par.?
evāhutim āyatanavatīṃ karoti / (3.1) Par.?
yatkāma enāṃ juhoti tad evāvarunddhe / (3.2) Par.?
rudro vā eṣa yad agniḥ / (3.3) Par.?
tasyaite tanuvau ghorānyā śivānyā / (3.4) Par.?
yacchatarudrīyaṃ juhoti yaivāsya ghorā tanūs tāṃ tena śamayati / (3.5) Par.?
yad vasor dhārāṃ juhoti yaivāsya śivā tanūs tāṃ tena prīṇāti / (3.6) Par.?
yo vai vasor dhārāyai // (3.7) Par.?
pratiṣṭhāṃ veda praty eva tiṣṭhati / (4.1) Par.?
yad ājyam ucchiṣyeta tasmin brahmaudanam pacet / (4.2) Par.?
tam brāhmaṇāś catvāraḥ prāśnīyuḥ / (4.3) Par.?
eṣa vā agnir vaiśvānaro yad brāhmaṇaḥ / (4.4) Par.?
eṣā khalu vā agneḥ priyā tanūr yad vaiśvānaraḥ / (4.5) Par.?
priyāyām evaināṃ tanuvām pratiṣṭhāpayati / (4.6) Par.?
catasro dhenūr dadyāt / (4.7) Par.?
tābhir eva yajamāno 'muṣmiṃlloke 'gniṃ duhe // (4.8) Par.?
Duration=0.063278913497925 secs.