Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15599
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāg vai devebhyo 'pākrāmad yajñāyātiṣṭhamānā // (1) Par.?
sā vanaspatīn prāviśat // (2) Par.?
saiṣā vāg vanaspatiṣu vadati yā dundubhau yā tūṇave yā vīṇāyām // (3) Par.?
yad dīkṣitadaṇḍam prayacchati vācam evāvarunddhe // (4) Par.?
audumbaro bhavati // (5) Par.?
ūrg vā udumbaraḥ // (6) Par.?
ūrjam evāvarunddhe // (7) Par.?
mukhena saṃmito bhavati // (8) Par.?
mukhata evāsmā ūrjaṃ dadhāti // (9) Par.?
tasmān mukhata ūrjā bhuñjate // (10) Par.?
krīte some maitrāvaruṇāya daṇḍam prayacchati // (11) Par.?
maitrāvaruṇo hi purastād ṛtvigbhyo vācaṃ vibhajati // (12) Par.?
tām ṛtvijo yajamāne pratiṣṭhāpayanti // (13) Par.?
svāhā yajñam manasety āha // (14) Par.?
manasā hi puruṣo yajñam abhigacchati // (15) Par.?
svāhā dyāvāpṛthivībhyām ity āha // (16) Par.?
dyāvāpṛthivyor hi yajñaḥ // (17) Par.?
svāhoror antarikṣād ity āha // (18) Par.?
antarikṣe hi yajñaḥ // (19) Par.?
svāhā yajñaṃ vātād ārabha ity āha // (20) Par.?
ayaṃ vāva yaḥ pavate sa yajñaḥ // (21) Par.?
tam eva sākṣād ārabhate // (22) Par.?
muṣṭīkaroti // (23) Par.?
vācaṃ yacchati yajñasya dhṛtyai // (24) Par.?
adīkṣiṣṭāyam brāhmaṇa iti trir upāṃśv āha // (25) Par.?
devebhya evainam prāha // (26) Par.?
trir uccaiḥ // (27) Par.?
ubhayebhya evainaṃ devamanuṣyebhyaḥ prāha // (28) Par.?
na purā nakṣatrebhyo vācaṃ visṛjet // (29) Par.?
yat purā nakṣatrebhyo vācaṃ visṛjed yajñaṃ vicchindyāt // (30) Par.?
uditeṣu nakṣatreṣu vrataṃ kṛṇuteti vācaṃ visṛjati // (31) Par.?
yajñavrato vai dīkṣitaḥ // (32) Par.?
yajñam evābhi vācaṃ visṛjati // (33) Par.?
yadi visṛjed vaiṣṇavīm ṛcam anubrūyāt // (34) Par.?
yajño vai viṣṇuḥ // (35) Par.?
yajñenaiva yajñaṃ saṃtanoti // (36) Par.?
daivīṃ dhiyam manāmaha ity āha // (37) Par.?
yajñam eva tan mradayati // (38) Par.?
supārā no asad vaśa ity āha // (39) Par.?
vyuṣṭim evāvarunddhe // (40) Par.?
brahmavādino vadanti hotavyaṃ dīkṣitasya gṛhā3i na hotavyā3m iti // (41) Par.?
havir vai dīkṣitaḥ // (42) Par.?
yaj juhuyād yajamānasyāvadāya juhuyāt // (43) Par.?
yan na juhuyād yajñaparur antariyāt // (44) Par.?
ye devā manojātā manoyuja ity āha // (45) Par.?
prāṇā vai devāḥ // (46) Par.?
manojātā manoyujaḥ // (47) Par.?
teṣv eva parokṣaṃ juhoti // (48) Par.?
tan neva hutaṃ nevāhutam // (49) Par.?
svapantaṃ vai dīkṣitaṃ rakṣāṃsi jighāṃsanti // (50) Par.?
agniḥ khalu vai rakṣohā // (51) Par.?
agne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahīty āha // (52) Par.?
agnim evādhipāṃ kṛtvā svapiti rakṣasām apahatyai // (53) Par.?
avratyam iva vā eṣa karoti yo dīkṣitaḥ svapiti // (54) Par.?
tvam agne vratapā asīty āha // (55) Par.?
agnir vai devānāṃ vratapatiḥ // (56) Par.?
sa evainaṃ vratam ālambhayati // (57) Par.?
deva ā martyeṣv ety āha // (58) Par.?
devo hy eṣa san martyeṣu // (59) Par.?
tvaṃ yajñeṣv īḍya ity āha // (60) Par.?
etaṃ hi yajñeṣv īḍate // (61) Par.?
apa vai dīkṣitāt suṣupuṣa indriyaṃ devatāḥ krāmanti // (62) Par.?
viśve devā abhi mām āvavṛtrann ity āha // (63) Par.?
indriyeṇaivainaṃ devatābhiḥ saṃnayati // (64) Par.?
yad etad yajur na brūyād yāvata eva paśūn abhidīkṣeta tāvanto 'sya paśavaḥ syuḥ // (65) Par.?
rāsveyat somā bhūyo bharety āha // (66) Par.?
aparimitān eva paśūn avarunddhe // (67) Par.?
candram asi mama bhogāya bhavety āha // (68) Par.?
yathādevatam evaināḥ pratigṛhṇāti // (69) Par.?
vāyave tvā varuṇāya tveti // (70) Par.?
yad evam etā nānudiśed ayathādevataṃ dakṣiṇā gamayed ā devatābhyo vṛścyeta // (71) Par.?
yad evam etā anudiśati yathādevatam eva dakṣiṇā gamayati // (72) Par.?
na devatābhya āvṛścyate // (73) Par.?
devīr āpo apāṃ napād ity āha // (74) Par.?
yad vo medhyaṃ yajñiyaṃ sadevaṃ tad vo māvakramiṣam iti vāvaitad āha // (75) Par.?
acchinnaṃ tantum pṛthivyā anugeṣam ity āha // (76) Par.?
setum eva kṛtvātyeti // (77) Par.?
Duration=0.22048497200012 secs.