Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15602
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devā vai devayajanam adhyavasāya diśo na prājānan // (1) Par.?
te 'nyonyam upādhāvan // (2) Par.?
tvayā prajānāma tvayeti // (3) Par.?
te 'dityāṃ samadhriyanta // (4) Par.?
tvayā prajānāmeti // (5) Par.?
sābravīd varaṃ vṛṇai // (6) Par.?
matprāyaṇā eva vo yajñā madudayanā asann iti // (7) Par.?
tasmād ādityaḥ prāyaṇīyo yajñānām āditya udayanīyaḥ // (8) Par.?
pañca devatā yajati pañca diśo diśām prajñātyai // (9) Par.?
atho pañcākṣarā paṅktiḥ // (10) Par.?
pāṅkto yajñaḥ // (11) Par.?
yajñam evāvarunddhe // (12) Par.?
pathyāṃ svastim ayajan // (13) Par.?
prācīm eva tayā diśam prājānann agninā dakṣiṇā somena pratīcīṃ savitrodīcīm adityordhvām // (14) Par.?
pathyāṃ svastiṃ yajati // (15) Par.?
prācīm eva tayā diśam prajānāti // (16) Par.?
pathyāṃ svastim iṣṭvāgnīṣomau yajati // (17) Par.?
cakṣuṣī vā ete yajñasya yad agnīṣomau // (18) Par.?
tābhyām evānupaśyati // (19) Par.?
agnīṣomāv iṣṭvā savitāraṃ yajati // (20) Par.?
savitṛprasūta evānupaśyati // (21) Par.?
savitāram iṣṭvāditiṃ yajati // (22) Par.?
iyaṃ vā aditiḥ // (23) Par.?
asyām eva pratiṣṭhāyānupaśyati // (24) Par.?
aditim iṣṭvā mārutīm ṛcam anvāha viśāṃ kᄆptyai // (25) Par.?
brahmavādino vadanti // (26) Par.?
prayājavad ananūyājam prāyaṇīyaṃ kāryam anūyājavad aprayājam udayanīyam iti // (27) Par.?
ime vai prayājāḥ // (28) Par.?
amī anūyājāḥ // (29) Par.?
saiva sā yajñasya saṃtatiḥ // (30) Par.?
tat tathā na kāryam // (31) Par.?
ātmā vai prayājāḥ // (32) Par.?
prajānūyājāḥ // (33) Par.?
yat prayājān antariyād ātmānam antariyāt // (34) Par.?
yad anūyājān antariyāt prajām antariyāt // (35) Par.?
yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaḥ parābhavati // (36) Par.?
yajñam parābhavantaṃ yajamāno 'nu parābhavati // (37) Par.?
prayājavad evānūyājavat prāyaṇīyaṃ kāryam // (38) Par.?
prayājavad anūyājavad udayanīyam // (39) Par.?
nātmānam antareti na prajām // (40) Par.?
na yajñaḥ parābhavati na yajamānaḥ // (41) Par.?
prāyaṇīyasya niṣkāsa udayanīyam abhi nirvapati // (42) Par.?
saiva sā yajñasya saṃtatiḥ // (43) Par.?
yāḥ prāyaṇīyasya yājyā yat tā udayanīyasya yājyāḥ kuryāt parāṅ amuṃ lokam ārohet pramāyukaḥ syāt // (44) Par.?
yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ karoti // (45) Par.?
asminn eva loke pratitiṣṭhati // (46) Par.?
Duration=0.10592603683472 secs.