Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 439
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīnārada uvāca / (1.1) Par.?
nāsti tṛptiḥ śṛṇvato me tava vāgamṛtaṃ hareḥ / (1.2) Par.?
yaśaḥ paramakalyāṇam avatārakathāśrayam // (1.3) Par.?
tathāpi sāmprataṃ hy etac chrutvā kautūhalaṃ mama / (2.1) Par.?
bhaktibhedaṃ bhagavato bhāvanīyaṃ sadā nṛbhiḥ // (2.2) Par.?
brūhi me bhagavan viṣṇor bhaktibhedaṃ sadāśiva / (3.1) Par.?
yaj jñātvā hy añjasā viṣṇoḥ sāmyaṃ yāti janaḥ prabho // (3.2) Par.?
śrīśiva uvāca / (4.1) Par.?
sādhu pṛṣṭaṃ tvayā sādho paraṃ guhyatamaṃ yataḥ / (4.2) Par.?
anyasmai na mayā proktaṃ vinā bhāgavatān narāt // (4.3) Par.?
yadaivāvocaṃ māṃ kṛṣṇo dhyānāt tuṣṭamanā vibhuḥ / (5.1) Par.?
tadaivāhaṃ niṣiddho 'smi abhaktoktau kṛpālunā // (5.2) Par.?
tadā cāhaṃ tasya pādapaṅkaje śirasā nataḥ / (6.1) Par.?
babhāṣa etad bhagavān bhaktān nirdeṣṭum arhasi // (6.2) Par.?
tadā prītamanā devo mām uvāca satāṃ gatiḥ / (7.1) Par.?
śṛṇuṣva śiva bhadraṃ te bhaktān vakṣyāmi sātvatān // (7.2) Par.?
maddhyānaniṣṭhān matprāṇān madyaśaḥśravaṇotsukān / (8.1) Par.?
bhaktān jānīhi me deva sarvalokapraṇāmakān // (8.2) Par.?
tebhyaḥ paramasaṃtuṣṭo bhaktibhedaṃ sasādhanam / (9.1) Par.?
bravīmi śiva te bhaktis tenaiva saṃprasidhyati // (9.2) Par.?
yadi tvadvākyaniṣṭhaḥ syād yo 'pi ko 'pi sadāśiva / (10.1) Par.?
tasmai prītamanā vācyo bhaktibhedaḥ sasādhanaḥ // (10.2) Par.?
tad idaṃ te pravakṣyāmi bhaktibhedaṃ sasādhanam / (11.1) Par.?
yato bhāgavataśreṣṭho bhagavatkīrtanapriyaḥ // (11.2) Par.?
ekaiva bhaktiḥ śrīviṣṇoḥ prītir ity ucyate budhaiḥ / (12.1) Par.?
nirguṇatvād akhaṇḍatvād ānandatvād dvijottama // (12.2) Par.?
kiṃtu jñānakriyālīlābhedaiḥ sā trividhā matā / (13.1) Par.?
tān śṛṇuṣvānupūrvyeṇa mattaḥ svavahito dvija // (13.2) Par.?
sarvāntaryāmiṇi harau manogatir avicyutā / (14.1) Par.?
sā nirguṇajñānamayī sākṣād api garīyasī // (14.2) Par.?
sarvendriyāṇāṃ sarveśe viṣṇau gatir anuttamā / (15.1) Par.?
svābhāvikī bhāgavatī karmajā muktihelinī // (15.2) Par.?
harilīlāśrutoccāre jātā premamayī tu yā / (16.1) Par.?
satsaṅgajā nyāsād grāhyā sarvadā sā hy anuttamā // (16.2) Par.?
tāsāṃ sādhanasāmagrī kramataḥ śṛṇu sattama / (17.1) Par.?
yām āśritya samāpnoti jano bhaktiṃ janārdane // (17.2) Par.?
svānurūpasvadharmeṇa vāsudevārpaṇena ca / (18.1) Par.?
hiṃsārahitayogena bhagavatpratimādiṣu // (18.2) Par.?
śrutidṛṣṭisparśapūjāstutipratyabhinandanaiḥ / (19.1) Par.?
viṣayāṇāṃ virāgeṇa svaguroḥ paricaryayā // (19.2) Par.?
nivṛttiśāstraśravaṇair uttameṣu kṣamādibhiḥ / (20.1) Par.?
sameṣu mitrabhāvena dīneṣu dayayā tathā // (20.2) Par.?
bhagavanmūrtyabhidhyānair yaśasāṃ śrutikīrtanāt / (21.1) Par.?
bhūteṣu bhagavaddṛṣṭyā nirguṇā bhaktir ucyate // (21.2) Par.?
labdhvā tāṃ nirguṇāṃ bhaktiṃ muktiṃ cāpi na manyate / (22.1) Par.?
muktiḥ saivety abhihitā bhagavadbhāvakāriṇī // (22.2) Par.?
atha bhāgavatībhakteḥ sādhanaṃ śṛṇu sattama / (23.1) Par.?
yat sarvayatnataḥ kāryaṃ puruṣeṇa manīṣiṇā // (23.2) Par.?
śrīguror upadeśena bhagavadbhaktitatparaiḥ / (24.1) Par.?
yathākāryaṃ svakaraṇair bhagavatpādasevanam // (24.2) Par.?
vācoccāro harer nāmnāṃ karṇābhyāṃ karmaṇāṃ śrutiḥ / (25.1) Par.?
hastābhyāṃ bhagavaddehapratimādiṣu sevanam // (25.2) Par.?
jihvayā bhagavaddattanaivedyaharaṇaṃ mudā / (26.1) Par.?
nāsayā kṛṣṇapādābjalagnagandhānujighraṇam // (26.2) Par.?
bhagavadgātranirmālyaharaṇaṃ śirasā tathā / (27.1) Par.?
dṛṣṭvā viṣṇujanādīnām īkṣaṇaṃ sādareṇa ca // (27.2) Par.?
manasā bhagavadrūpacintanaṃ śirasorasā / (28.1) Par.?
bāhupādādibhir viṣṇor vandanaṃ parayā mudā // (28.2) Par.?
arthādīnām ānayanam īśvarārthena sarvaśaḥ / (29.1) Par.?
etaiḥ svasādhanair nityaṃ bhagavatpādasevanam // (29.2) Par.?
āśu sampadyate bhaktiḥ kṛṣṇe bhāgavatī satī / (30.1) Par.?
yadendriyāṇāṃ sarveṣāṃ kṛṣṇe paramapūruṣe // (30.2) Par.?
svābhāvikī ratir abhūt sā vai bhāgavatī matā / (31.1) Par.?
etadbhaktiparo vipra cāturvargyaṃ na manyate // (31.2) Par.?
tasyām antaḥ sarvasukham adhikaṃ vāpi labhyate / (32.1) Par.?
atha premamayībhakteḥ kāraṇaṃ dvijasattama // (32.2) Par.?
śṛṇu viśvāsam āpanno niścayātmikayā dhiyā / (33.1) Par.?
sadguror upadeśena labdhvā satsaṅgam ādṛtaḥ // (33.2) Par.?
caturvidhānāṃ śrīviṣṇoḥ karmaṇāṃ śravaṇaṃ satām / (34.1) Par.?
teṣv evaṃ kīrtanaṃ teṣāṃ manasā cāpi cintanam // (34.2) Par.?
vacasā grahaṇaṃ teṣāṃ tatparāṇāṃ praśaṃsanam / (35.1) Par.?
yady aśakto bhavet kīrtau smaraṇe cāpi sarvaśaḥ // (35.2) Par.?
tadā tu bhagavannāmnām āvṛttau vṛttayet sadā / (36.1) Par.?
sadā śaśvat prītiyukto yaḥ kuryād etad anvaham // (36.2) Par.?
tasyāśu bhaktiḥ śrīkṛṣṇe jāyate sadbhir ādṛtā / (37.1) Par.?
evaṃ premamayīṃ labdhvā bhittvā saṃsāram ātmanaḥ // (37.2) Par.?
āśu sampadyate śāntiṃ paramānandadāyinīm / (38.1) Par.?
labdhvāpi bhaktā bhagavadrūpaśīlaguṇakriyāḥ // (38.2) Par.?
nānusaṃdhatta etā vai vinā bhaktiṃ janārdane / (39.1) Par.?
yady anyasādhanāny anyabhaktau kuryād atantritaḥ // (39.2) Par.?
na tatra kaścid doṣaḥ syāddharisevā yataḥ kṛtā / (40.1) Par.?
kiṃtu yad bhaktiniṣṭhā syāt tām evāpnoti mānavaḥ // (40.2) Par.?
phalabhedena bhedaḥ syāt sādhanena na bhidyate / (41.1) Par.?
pṛthag eṣa mayākhyāto bhaktibhedaḥ sasādhanaḥ // (41.2) Par.?
niṣkāmaḥ phalarūpaś ca nityo mokṣasukhādhikaḥ / (42.1) Par.?
sakāmaḥ saguṇo vipra bahudhokto maharṣibhiḥ // (42.2) Par.?
kiṃ bhūyaḥ kathayāmy adya vada māṃ dvijasattama / (43.1) Par.?
śrīnārada uvāca / (43.2) Par.?
vidheyaṃ kathitaṃ sarvaṃ tvayā me surasattama / (43.3) Par.?
niṣedhanīyaṃ kiṃ cātra bhaktistambhakaraṃ ca yat // (43.4) Par.?
hānivṛddhikaraṃ cāpi mukhyasādhanam eva ca / (44.1) Par.?
kathayasva mahādeva śraddhāsevāparāya me // (44.2) Par.?
śrīśiva uvāca / (45.1) Par.?
bhaktīnāṃ sādhanānāṃ yad bahirbhūtaṃ mahāmune / (45.2) Par.?
niṣedhanīyaṃ tat tāsāṃ bhaktānāṃ puruṣottame // (45.3) Par.?
dehapravāhād ādhikyaṃ viṣayādaraṇaṃ ca yat / (46.1) Par.?
bhaktistambhakaraṃ proktaṃ bhaktiniṣṭhe dvijottama // (46.2) Par.?
samāsena mayā proktaṃ niṣedhastambhanaṃ tava / (47.1) Par.?
bhaktighnadoṣaṃ śṛṇu taṃ sarvathā varjanaṃ nṛṇām // (47.2) Par.?
nirguṇāyāṃ prāṇihiṃsā bhāgavatyām ahaṃkṛtiḥ / (48.1) Par.?
premamayyāṃ satāṃ dveṣo bhaktināśakarā ime // (48.2) Par.?
sarvabhaktivyatikaraḥ svaguror vāganādaraḥ / (49.1) Par.?
dveṣeṇa narakaṃ yāti kurvan bhaktim api dvijaḥ // (49.2) Par.?
doṣadṛṣṭyā doṣavān syāt tatra doṣaphalaṃ bhavet / (50.1) Par.?
martyadṛṣṭyā kṛtaṃ sarvaṃ bhavet kuñjaraśaucavat // (50.2) Par.?
sarvasādhanamukhyā hi gurusevā sadādṛtā / (51.1) Par.?
yayā bhaktir bhagavati hy añjasā syāt sukhāvahā // (51.2) Par.?
tasmāt sarvaprayatnena guror vāgādareṇa vai / (52.1) Par.?
kāryā saiva tu tat sarvā bhagavadbhaktivardhinī // (52.2) Par.?
nirguṇā bhaktiniṣṭhena kāryā bhūtadayā sadā / (53.1) Par.?
bhāgavatyāṃ kāyamanovacasāṃ pariniṣṭhitā // (53.2) Par.?
premamayyāṃ satāṃ prītyā śravaṇaṃ yaśasāṃ hareḥ / (54.1) Par.?
mukhyāḥ sādhanasampattyaḥ kathitās te dvijottama // (54.2) Par.?
sarvamūlaṃ kṛṣṇapādaśaraṇaṃ parikīrtitam / (55.1) Par.?
yadvinā sravate bhaktir āmabhāṇḍāt payo yathā // (55.2) Par.?
śrīnārada uvāca / (56.1) Par.?
kṛṣṇapādābjaśaraṇaṃ vada me bahuvittama / (56.2) Par.?
vinā yena pumān yāti kurvan bhaktim api śramam // (56.3) Par.?
śrīśiva uvāca / (57.1) Par.?
kāyavāṅmanasāṃ sākṣāt kṛṣṇe paramapūruṣe / (57.2) Par.?
pariniṣṭhāśrayaṃ yad vai śaraṇaṃ parikīrtitam // (57.3) Par.?
etad vai trividhaṃ proktaṃ vedavidbhir dvijottama / (58.1) Par.?
prathamaṃ madhyamaṃ śreṣṭhaṃ kramaśaḥ śṛṇu tan mune // (58.2) Par.?
dharme tīrthe ca devādau rakṣakatvamaghāditaḥ / (59.1) Par.?
yad buddhiniṣṭhitaṃ kṛṣṇe kṛtaṃ tat prathamaṃ smṛtam // (59.2) Par.?
kalatraputramitreṣu dhane gehagavādiṣu / (60.1) Par.?
yan mamatvāśrayaṃ kṛṣṇe kṛtaṃ tan madhyamaṃ smṛtam // (60.2) Par.?
dehādāv ātmano yāvad ātmatvāśrayaṇādi yat / (61.1) Par.?
tat sarvaṃ kṛṣṇapādābje kṛtaṃ śreṣṭhaṃ prakīrtitam // (61.2) Par.?
īśvaraṃ tadadhīnaṃ ca taddharmaṃ ca sanātanam / (62.1) Par.?
hitvānyad āśrayaṃ tasya vastuto naiva dṛśyate // (62.2) Par.?
etaccharaṇasampanno bhaktimān puruṣottame / (63.1) Par.?
punāti sarvabhuvanaṃ hṛdisthenācyutena saḥ // (63.2) Par.?
tasmād bhaktādṛter viṣṇor deho 'pi naiva satpriyaḥ / (64.1) Par.?
kimutānye vibhūtādyāḥ paramānandarūpiṇaḥ // (64.2) Par.?
śrīnārada uvāca / (65.1) Par.?
bhaktānāṃ lakṣaṇaṃ sākṣād brūhi me surattama / (65.2) Par.?
tathaiva teṣv ahaṃ prītiṃ kariṣyāmi samāhitaḥ // (65.3) Par.?
śrīśiva uvāca / (66.1) Par.?
bhaktānāṃ lakṣaṇaṃ sākṣād durvijñeyaṃ nṛbhir mune / (66.2) Par.?
vaiṣṇavair eva tad vedyaṃ padāny ahir aher iva // (66.3) Par.?
tathāpi sāratas teṣāṃ lakṣaṇaṃ yad alaukikam / (67.1) Par.?
vakṣye tat te muniśreṣṭha viṣṇubhakto yato bhavān // (67.2) Par.?
maccittā nirahaṃkārā mamakāravivarjitāḥ / (68.1) Par.?
śāstrānuvartinaḥ śāntāḥ suhṛdaḥ sarvadehinām // (68.2) Par.?
yadā sarveṣu bhūteṣu hiṃsantam api kaṃcana / (69.1) Par.?
na hiṃsanti tadā muktā nirguṇā bhagavatparāḥ // (69.2) Par.?
harisevāṃ vinā kiṃcin manyante nātmanaḥ priyam / (70.1) Par.?
vāsudevaparā dehageha indriyavṛttayaḥ // (70.2) Par.?
rāgadveṣādirahitā mānāmānavivarjitāḥ / (71.1) Par.?
sadā saṃtuṣṭamanaso bhaktā bhāgavatā matāḥ // (71.2) Par.?
satprītiparamāḥ śuddhāḥ śrutikīrtyuktiniṣṭhitāḥ / (72.1) Par.?
traivargikaparālāpasnehasaṅgavivarjitāḥ // (72.2) Par.?
sadvākyakāriṇaḥ kṛṣṇayaśasy utsukamānasāḥ / (73.1) Par.?
hariprītiparā ete bhaktā lokapraṇāmakāḥ // (73.2) Par.?
bhaktānāṃ lakṣaṇaṃ hy etat sāmānyena nirūpitam / (74.1) Par.?
idānīm ātmajijñāsyaṃ lakṣaṇaṃ trividhaṃ śṛṇu // (74.2) Par.?
sarvātmānaṃ hariṃ jñātvā sarveṣu prītimān naraḥ / (75.1) Par.?
sevāparo dveṣahīno janeṣu sa ca sattamaḥ // (75.2) Par.?
jñātvāpi sarvagaṃ viṣṇuṃ tāratamyena prītimān / (76.1) Par.?
śreṣṭhamadhyamanīceṣu hy ātmanaḥ sa tu madhyamaḥ // (76.2) Par.?
pratimādiṣv eva harau prītimān na tu sarvage / (77.1) Par.?
prāṇiprāṇavadhatyāgī prākṛtaḥ sa tu vaiṣṇavaḥ // (77.2) Par.?
yasyendriyāṇāṃ sarveṣāṃ harau svābhāvikī ratiḥ / (78.1) Par.?
sa vai mahābhāgavato hy uttamaḥ parikīrtitaḥ // (78.2) Par.?
yasya yatnenendriyāṇāṃ viṣṇau prītir hi jāyate / (79.1) Par.?
sa vai bhāgavato vipraḥ madhyamaḥ samudāhṛtaḥ // (79.2) Par.?
yasyendriyaiḥ kṛṣṇasevā kṛtā prītivivarjitā / (80.1) Par.?
sa prākṛto bhāgavato bhaktaḥ kāmavivarjitaḥ // (80.2) Par.?
harilīlāśrutoccāraṃ yaḥ prītyā kurute sadā / (81.1) Par.?
sa vai mahābhāgavato hy uttamo lokapāvanaḥ // (81.2) Par.?
śravaṇaṃ kīrtanaṃ viṣṇau prītyāyāsau tu yo naraḥ / (82.1) Par.?
kuryād aharahaḥ śaśvat prītimān sa ca madhyamaḥ // (82.2) Par.?
yāmaikamātraṃ yaḥ kuryāc chravaṇaṃ kīrtanaṃ hareḥ / (83.1) Par.?
prītyā viṣṇujanadveṣahīnaḥ prākṛta ucyate // (83.2) Par.?
yady anyalakṣaṇaṃ cānyabhakte lakṣyeta sajjanaiḥ / (84.1) Par.?
tathāpi niṣṭhām ālakṣya taṃ taṃ jānīhi sattama // (84.2) Par.?
yaddharmaniṣṭhā ye bhaktā bhavanti dvijasattama / (85.1) Par.?
tatprasaṅgādyanuṣṭhānaṃ tatprīteḥ kāraṇaṃ param // (85.2) Par.?
tathāpi nirguṇā ye ca ye ca bhāgavatā matāḥ / (86.1) Par.?
teṣu prītir mahābhāga duṣkareti mayocyate // (86.2) Par.?
harilīlāśrutopacārapareṣu satataṃ tvayā / (87.1) Par.?
kāryā prītis tava harer yathā bhaktir na naśyati // (87.2) Par.?
ity etat kathitaṃ vipra sādhūnāṃ lakṣaṇaṃ pṛthak / (88.1) Par.?
bhakteṣu prītikaraṇaṃ janānāṃ muktikāraṇam // (88.2) Par.?
sādhanena mayā bāla bhaktibhedo nirūpitaḥ / (89.1) Par.?
sa sārvavarṇikaḥ śuddhaḥ sarvāśramiśramāpahaḥ // (89.2) Par.?
sarvakālabhavo nityaḥ sarvadaiśikasiddhidaḥ / (90.1) Par.?
caturyugeṣv abhimato bhagavatpriyasādhakaḥ // (90.2) Par.?
Duration=0.31448912620544 secs.