Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): daśahotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14573
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmavādino vadanti / (1.1) Par.?
kiṃ caturhotṝṇāṃ caturhotṛtvam iti / (1.2) Par.?
yad evaiṣu caturdhā hotāraḥ / (1.3) Par.?
tena caturhotāraḥ / (1.4) Par.?
tasmāc caturhotāra ucyante / (1.5) Par.?
tac caturhotṝṇāṃ caturhotṛtvam / (1.6) Par.?
somo vai caturhotā / (1.7) Par.?
agniḥ pañcahotā / (1.8) Par.?
dhātā ṣaḍḍhotā / (1.9) Par.?
indraḥ saptahotā // (1.10) Par.?
prajāpatir daśahotā / (2.1) Par.?
ya evaṃ caturhotṝṇām ṛddhiṃ veda / (2.2) Par.?
ṛdhnoty eva / (2.3) Par.?
ya eṣām evaṃ bandhutāṃ veda / (2.4) Par.?
bandhumān bhavati / (2.5) Par.?
ya eṣām evaṃ kᄆptiṃ veda / (2.6) Par.?
kalpate 'smai / (2.7) Par.?
ya eṣām evam āyatanaṃ veda / (2.8) Par.?
āyatanavān bhavati / (2.9) Par.?
ya eṣām evaṃ pratiṣṭhāṃ veda // (2.10) Par.?
praty eva tiṣṭhati / (3.1) Par.?
brahmavādino vadanti / (3.2) Par.?
daśahotā caturhotā / (3.3) Par.?
pañcahotā ṣaḍḍhotā saptahotā / (3.4) Par.?
atha kasmāc caturhotāra ucyanta iti / (3.5) Par.?
indro vai caturhotā / (3.6) Par.?
indraḥ khalu vai śreṣṭho devatānām upadeśanāt / (3.7) Par.?
ya evam indraṃ śreṣṭhaṃ devatānām upadeśanād veda / (3.8) Par.?
vasiṣṭhaḥ samānānāṃ bhavati / (3.9) Par.?
tasmācchreṣṭham āyantaṃ prathamenaivānubudhyante / (3.10) Par.?
ayam āgan / (3.11) Par.?
ayam avāsād iti / (3.12) Par.?
kīrtir asya pūrvāgacchati janatām āyataḥ / (3.13) Par.?
atho enaṃ prathamenaivānubudhyante / (3.14) Par.?
ayam āgan / (3.15) Par.?
ayam avāsād iti // (3.16) Par.?
Duration=0.40662789344788 secs.