Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15616
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmavādino vadanti vicityaḥ somā3 na vicityā3 iti // (1) Par.?
somo vā oṣadhīnāṃ rājā // (2) Par.?
tasmin yad āpannaṃ grasitam evāsya tat // (3) Par.?
yad vicinuyād yathāsyād grasitaṃ niṣkhidati tādṛg eva tat // (4) Par.?
yan na vicinuyād yathākṣann āpannaṃ vidhāvati tādṛg eva tat kṣodhuko 'dhvaryuḥ syāt kṣodhuko yajamānaḥ // (5) Par.?
somavikrayint somaṃ śodhayety eva brūyāt // (6) Par.?
yadītaraṃ yadītaram ubhayenaiva somavikrayiṇam arpayati // (7) Par.?
tasmāt somavikrayī kṣodhukaḥ // (8) Par.?
aruṇo ha smāhaupaveśiḥ somakrayaṇa evāhaṃ tṛtīyasavanam avarundha iti // (9) Par.?
paśūnāṃ carman mimīte // (10) Par.?
paśūn evāvarunddhe // (11) Par.?
paśavo hi tṛtīyaṃ savanam // (12) Par.?
yaṃ kāmayetāpaśuḥ syād ity ṛkṣatas tasya mimīta // (13) Par.?
ṛkṣaṃ vā apaśavyam // (14) Par.?
apaśur eva bhavati // (15) Par.?
yaṃ kāmayeta paśumānt syād iti lomatas tasya mimīta // (16) Par.?
etad vai paśūnāṃ rūpam // (17) Par.?
rūpeṇaivāsmai paśūn avarunddhe // (18) Par.?
paśumān eva bhavati // (19) Par.?
apām ante krīṇāti // (20) Par.?
sarasam evainaṃ krīṇāti // (21) Par.?
amātyo 'sīty āha // (22) Par.?
amaivainaṃ kurute // (23) Par.?
śukras te graha ity āha // (24) Par.?
śukro hy asya grahaḥ // (25) Par.?
anasāccha yāti // (26) Par.?
mahimānam evāsyāccha yāti // (27) Par.?
anasāccha yāti // (28) Par.?
tasmād anovāhyaṃ same jīvanam // (29) Par.?
yatra khalu vā etaṃ śīrṣṇā haranti tasmācchīrṣahāryaṃ girau jīvanam // (30) Par.?
abhi tyaṃ devaṃ savitāram ity aticchandasarcā mimīte // (31) Par.?
aticchandā vai sarvāṇi chandāṃsi // (32) Par.?
sarvebhir evainaṃ chandobhir mimīte // (33) Par.?
varṣma vā eṣā chandasāṃ yad aticchandāḥ // (34) Par.?
yad aticchandasarcā mimīte varṣmaivainaṃ samānānāṃ karoti // (35) Par.?
ekayaikayotsargam mimīte // (36) Par.?
ayātayāmniyāyātayāmniyaivainam mimīte // (37) Par.?
tasmān nānāvīryā aṅgulayaḥ // (38) Par.?
sarvāsv aṅguṣṭham upanigṛhṇāti // (39) Par.?
tasmāt samāvadvīryo 'nyābhir aṅgulibhiḥ // (40) Par.?
tasmāt sarvā anusaṃcarati // (41) Par.?
yat saha sarvābhir mimīta saṃśliṣṭā aṅgulayo jāyeran // (42) Par.?
ekayaikayotsargam mimīte // (43) Par.?
tasmād vibhaktā jāyante // (44) Par.?
pañcakṛtvo yajuṣā mimīte // (45) Par.?
pañcākṣarā paṅktiḥ // (46) Par.?
pāṅkto yajñaḥ // (47) Par.?
yajñam evāvarunddhe // (48) Par.?
pañcakṛtvas tūṣṇīm // (49) Par.?
daśa sampadyante // (50) Par.?
daśākṣarā virāṭ // (51) Par.?
annaṃ virāṭ // (52) Par.?
virājaivānnādyam avarunddhe // (53) Par.?
yad yajuṣā mimīte bhūtam evāvarunddhe // (54) Par.?
yat tūṣṇīm bhaviṣyat // (55) Par.?
yad vai tāvān eva somaḥ syād yāvantam mimīte yajamānasyaiva syān nāpi sadasyānām // (56) Par.?
prajābhyas tvety upasamūhati // (57) Par.?
sadasyān evānvābhajati // (58) Par.?
vāsasopanahyati // (59) Par.?
sarvadevatyaṃ vai vāsaḥ // (60) Par.?
sarvābhir evainaṃ devatābhiḥ samardhayati // (61) Par.?
paśavo vai somaḥ // (62) Par.?
prāṇāya tvety upanahyati // (63) Par.?
prāṇam eva paśuṣu dadhāti // (64) Par.?
vyānāya tvety anuśṛnthati // (65) Par.?
vyānam eva paśuṣu dadhāti // (66) Par.?
tasmāt svapantam prāṇā na jahati // (67) Par.?
Duration=0.10457992553711 secs.