UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12471
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
eṣa ha vai yajñasya vyṛddhiṃ samardhayati ya etābhir vyāhṛtibhiḥ prāyaścittiṃ karoti // (1)
Par.?
na ha vā upasṛto brūyān nāham etad veda ity etā vyāhṛtīr vidvān // (2)
Par.?
sarvaṃ ha vā u sa veda ya etā vyāhṛtīr veda // (3)
Par.?
tad yathā ha vai dāruṇaśleṣmasaṃśleṣaṇaṃ syāt paricarmaṇyaṃ vā // (4)
Par.?
evam evaitā vyāhṛtayaḥ sarvasyai trayyai vidyāyai saṃśleṣiṇyaḥ // (5)
Par.?
atha yad brahmasadanāt tṛṇaṃ nirasyati // (6)
Par.?
śodhayatyevainat tat // (7) Par.?
athopaviśatīdam aham arvāvasoḥ sadasi sīdāmīti // (8)
Par.?
arvāvasur ha vai devānāṃ brahmā // (9)
Par.?
tam evaitat pūrvaṃ sādayaty ariṣṭaṃ yajñaṃ tanutād iti // (10)
Par.?
athopaviśya japati bṛhaspatir brahmā iti // (11)
Par.?
bṛhaspatir ha vai devānāṃ brahmā // (12)
Par.?
Duration=0.023699998855591 secs.