Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15621
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāruṇo vai krītaḥ soma upanaddhaḥ // (1) Par.?
mitro na ehi sumitradhā ity āha śāntyai // (2) Par.?
indrasyorum āviśa dakṣiṇam ity āha // (3) Par.?
devā vai yaṃ somam akrīṇan tam indrasyorau dakṣiṇa āsādayan // (4) Par.?
eṣa khalu vā etarhīndro yo yajate // (5) Par.?
tasmād evam āha // (6) Par.?
ud āyuṣā svāyuṣety āha // (7) Par.?
devatā evānvārabhyottiṣṭhati // (8) Par.?
urv antarikṣam anvihīty āha // (9) Par.?
antarikṣadevatyo hy etarhi somaḥ // (10) Par.?
adityāḥ sado 'si // (11) Par.?
adityāḥ sada āsīdety āha // (12) Par.?
yathāyajur evaitat // (13) Par.?
vi vā enam etad ardhayati yad vāruṇaṃ santam maitraṃ karoti // (14) Par.?
vāruṇyarcā sādayati // (15) Par.?
svayaivainaṃ devatayā samardhayati // (16) Par.?
vāsasā paryānahyati // (17) Par.?
sarvadevatyaṃ vai vāsaḥ // (18) Par.?
sarvābhir evainaṃ devatābhiḥ samardhayati // (19) Par.?
atho rakṣasām apahatyai // (20) Par.?
vaneṣu vy antarikṣaṃ tatānety āha // (21) Par.?
vaneṣu hi vy antarikṣaṃ tatāna // (22) Par.?
vājam arvatsv ity āha // (23) Par.?
vājaṃ hy arvatsu // (24) Par.?
payo aghniyāsv ity āha // (25) Par.?
payo hy aghniyāsu // (26) Par.?
hṛtsu kratum ity āha // (27) Par.?
hṛtsu hi kratum // (28) Par.?
varuṇo vikṣv agnim ity āha // (29) Par.?
varuṇo hi vikṣv agnim // (30) Par.?
divi sūryam ity āha // (31) Par.?
divi hi sūryam // (32) Par.?
somam adrāv ity āha // (33) Par.?
grāvāṇo vā adrayaḥ // (34) Par.?
teṣu vā eṣa somaṃ dadhāti yo yajate // (35) Par.?
tasmād evam āha // (36) Par.?
ud u tyaṃ jātavedasam iti sauryarcā kṛṣṇājinam pratyānahyati rakṣasām apahatyai // (37) Par.?
usrāv etaṃ dhūrṣāhāv ity āha // (38) Par.?
yathāyajur evaitat // (39) Par.?
pracyavasva bhuvaspata ity āha // (40) Par.?
bhūtānāṃ hy eṣa patiḥ // (41) Par.?
viśvāny abhi dhāmānīty āha // (42) Par.?
viśvāni hy eṣo 'bhi dhāmāni pracyavate // (43) Par.?
mā tvā pariparī vidad ity āha // (44) Par.?
yad evādaḥ somam āhriyamāṇaṃ gandharvo viśvāvasuḥ paryamuṣṇāt tasmād evam āhāparimoṣāya // (45) Par.?
yajamānasya svastyayany asīty āha // (46) Par.?
yajamānasyaivaiṣa yajñasyānvārambhaḥ // (47) Par.?
anavacchittyai // (48) Par.?
varuṇo vā eṣa yajamānam abhyaiti yat krītaḥ soma upanaddhaḥ // (49) Par.?
namo mitrasya varuṇasya cakṣasa ity āha śāntyai // (50) Par.?
ā somaṃ vahanti // (51) Par.?
agninā pratitiṣṭhate // (52) Par.?
tau sambhavantau yajamānam abhisaṃbhavataḥ // (53) Par.?
purā khalu vāvaiṣa medhāyātmānam ārabhya carati yo dīkṣitaḥ // (54) Par.?
yad agnīṣomīyam paśum ālabhata ātmaniṣkrayaṇa evāsya sa // (55) Par.?
tasmāt tasya nāśyam // (56) Par.?
puruṣaniṣkrayaṇa iva hi // (57) Par.?
atho khalv āhur agnīṣomābhyāṃ vā indro vṛtram ahann iti // (58) Par.?
yad agnīṣomīyam paśum ālabhate vārtraghna evāsya sa // (59) Par.?
tasmād v āśyam // (60) Par.?
vāruṇyarcā paricarati // (61) Par.?
svayaivainaṃ devatayā paricarati // (62) Par.?
Duration=0.20386695861816 secs.