UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14767
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yathā kathā ca paraparigraham abhimanyate steno ha bhavatīti kautsahārītau tathā kaṇvapuṣkarasādī // (1)
Par.?
santy apavādāḥ parigraheṣv iti vārṣyāyaṇiḥ // (2)
Par.?
śamyoṣā yugyaghāso na svāminaḥ pratiṣedhayanti // (3)
Par.?
ativyapahāro vyṛddho bhavati // (4)
Par.?
sarvatrānumatipūrvam iti hārītaḥ // (5)
Par.?
na patitam ācāryaṃ jñātiṃ vā darśanārtho gacchet // (6)
Par.?
na cāsmād bhogān upayuñjīta // (7)
Par.?
yadṛcchāsaṃnipāta upasaṃgṛhya tūṣṇīṃ vyativrajet // (8)
Par.?
mātā putratvasya bhūyāṃsi karmāṇy ārabhate tasyāṃ śuśrūṣā nityā patitāyām api // (9)
Par.?
na tu dharmasaṃnipātaḥ syāt // (10)
Par.?
adharmāhṛtān bhogān anujñāya na vayaṃ cādharmaś cety abhivyāhṛtyādhonābhyuparijānv ācchādya triṣavaṇam udakam upaspṛśann akṣīrākṣārālavaṇaṃ bhuñjāno dvādaśa varṣāṇi nāgāraṃ praviśet // (11)
Par.?
tataḥ siddhiḥ // (12)
Par.?
atha saṃprayogaḥ syād āryaiḥ // (13)
Par.?
etad evānyeṣām api patanīyānām // (14)
Par.?
gurutalpagāmī tu suṣirāṃ sūrmiṃ praviśyobhayata ādīpyābhidahed ātmānam // (15)
Par.?
mithyaitad iti hārītaḥ // (16)
Par.?
yo hy ātmānaṃ paraṃ vābhimanyate 'bhiśasta eva sa bhavati // (17)
Par.?
etenaiva vidhinottamād ucchvāsāc caret / (18.1)
Par.?
nāsyāsmiṃlloke pratyāpattir vidyate / (18.2)
Par.?
kalmaṣaṃ tu nirhaṇyate // (18.3)
Par.?
dāravyatikramī kharājinaṃ bahirloma paridhāya dāravyatikramiṇe bhikṣām iti saptāgārāṇi caret / (19.1)
Par.?
sā vṛttiḥ ṣaṇmāsān // (19.2)
Par.?
striyās tu bhartṛvyatikrame kṛcchradvādaśarātrābhyāsas tāvantaṃ kālam // (20) Par.?
atha bhrūṇahā śvājinaṃ kharājinaṃ vā bahirloma paridhāya puruṣaśiraḥ pratīpānārtham ādāya // (21)
Par.?
Duration=0.11290812492371 secs.