UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14770
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
khaṭvāṅgam daṇḍārthe karmanāmadheyaṃ prabruvāṇaś caṅkramyeta ko bhrūṇaghne bhikṣām iti / (1.1)
Par.?
grāme prāṇavṛttiṃ pratilabhya śūnyāgāraṃ vṛkṣamūlaṃ vābhyupāśrayen na hi ma āryaiḥ saṃprayogo vidyate / (1.2)
Par.?
etenaiva vidhinottamād ucchvāsāc caret / (1.3)
Par.?
nāsyāsmiṃlloke pratyāpattir vidyate / (1.4)
Par.?
kalmaṣaṃ tu nirhaṇyate // (1.5)
Par.?
yaḥ pramatto hanti prāptam doṣaphalam // (2)
Par.?
saha saṃkalpena bhūyaḥ // (3)
Par.?
evam anyeṣv api doṣavatsu karmasu // (4)
Par.?
tathā puṇyakriyāsu // (5)
Par.?
parīkṣārtho 'pi brāhmaṇa āyudhaṃ nādadīta // (6)
Par.?
yo hiṃsārtham abhikrāntaṃ hanti manyur eva manyuṃ spṛśati na tasmin doṣa iti purāṇe // (7)
Par.?
athābhiśastāḥ samavasāya careyur dhārmyam iti sāṃśityetaretarayājakā itaretarādhyāpakā mitho vivahamānāḥ // (8)
Par.?
putrān saṃniṣpādya brūyur vipravrajatāsmad evaṃ hy asmatsv āryāḥ sampratyapatsyateti // (9)
Par.?
athāpi na sendriyaḥ patati // (10) Par.?
tad etena veditavyam / (11.1)
Par.?
aṅgahīno hi sāṅgaṃ janayati // (11.2)
Par.?
mithyaitad iti hārītaḥ // (12)
Par.?
dadhidhānīsadharmā strī bhavati // (13)
Par.?
yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tena dharmakṛtyaṃ kriyate / (14.1)
Par.?
evam aśuci śuklaṃ yan nivartate na tena saha saṃprayogo vidyate // (14.2)
Par.?
abhīcārānuvyāhārāv aśucikarāv apatanīyau // (15)
Par.?
patanīyāv iti hārītaḥ // (16)
Par.?
patanīyavṛttis tv aśucikarāṇāṃ dvādaśa māsān dvādaśārdhamāsān dvādaśa dvādaśāhān dvādaśa saptāhān dvādaśa tryahān dvādaśāhaṃ saptāhaṃ tryaham ekāham // (17)
Par.?
ity aśucikaranirveṣo yathā karmābhyāsaḥ // (18)
Par.?
Duration=0.09567403793335 secs.