Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): daśahotra
Show parallels Show headlines
Use dependency labeler
Chapter id: 14608
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
brahmavādino vadanti / (1.1) Par.?
yo vā imaṃ vidyāt / (1.2) Par.?
yato 'yaṃ pavate / (1.3) Par.?
yad abhipavate / (1.4) Par.?
yad abhisaṃpavate / (1.5) Par.?
sarvam āyur iyāt / (1.6) Par.?
na purāyuṣaḥ pramīyeta / (1.7) Par.?
paśumānt syāt / (1.8) Par.?
vindeta prajām / (1.9) Par.?
yo vā imaṃ veda // (1.10) Par.?
yato 'yaṃ pavate / (2.1) Par.?
yad abhipavate / (2.2) Par.?
yad abhisaṃpavate / (2.3) Par.?
sarvam āyur eti / (2.4) Par.?
na purāyuṣaḥ pramīyate / (2.5) Par.?
paśumān bhavati / (2.6) Par.?
vindate prajām / (2.7) Par.?
adbhyaḥ pavate / (2.8) Par.?
apo 'bhipavate / (2.9) Par.?
apo 'bhisaṃpavate // (2.10) Par.?
asyāḥ pavate / (3.1) Par.?
imām abhipavate / (3.2) Par.?
imām abhisaṃpavate / (3.3) Par.?
agneḥ pavate / (3.4) Par.?
agnim abhipavate / (3.5) Par.?
agnim abhisaṃpavate / (3.6) Par.?
antarikṣāt pavate / (3.7) Par.?
antarikṣam abhipavate / (3.8) Par.?
antarikṣam abhisaṃpavate / (3.9) Par.?
ādityāt pavate // (3.10) Par.?
ādityam abhipavate / (4.1) Par.?
ādityam abhisaṃpavate / (4.2) Par.?
dyoḥ pavate / (4.3) Par.?
divam abhipavate / (4.4) Par.?
divam abhisaṃpavate / (4.5) Par.?
digbhyaḥ pavate / (4.6) Par.?
diśo 'bhipavate / (4.7) Par.?
diśo 'bhisaṃpavate / (4.8) Par.?
sa yat purastād vāti / (4.9) Par.?
prāṇa eva bhūtvā purastād vāti // (4.10) Par.?
tasmāt purastād vāntam / (5.1) Par.?
sarvāḥ prajāḥ pratinandanti / (5.2) Par.?
prāṇo hi priyaḥ prajānām / (5.3) Par.?
prāṇa iva priyaḥ prajānāṃ bhavati / (5.4) Par.?
ya evaṃ veda / (5.5) Par.?
sa vā eṣa prāṇa eva / (5.6) Par.?
atha yad dakṣiṇato vāti / (5.7) Par.?
mātariśvaiva bhūtvā dakṣiṇato vāti / (5.8) Par.?
tasmād dakṣiṇato vāntaṃ vidyāt / (5.9) Par.?
sarvā diśa āvāti // (5.10) Par.?
sarvā diśo 'nuvivāti / (6.1) Par.?
sarvā diśo 'nusaṃvātīti / (6.2) Par.?
sa vā eṣa mātariśvaiva / (6.3) Par.?
atha yat paścād vāti / (6.4) Par.?
pavamāna eva bhūtvā paścād vāti / (6.5) Par.?
pūtam asmā āharanti / (6.6) Par.?
pūtam upaharanti / (6.7) Par.?
pūtam aśnāti / (6.8) Par.?
ya evaṃ veda / (6.9) Par.?
sa vā eṣa pavamāna eva // (6.10) Par.?
atha yad uttarato vāti / (7.1) Par.?
savitaiva bhūtvottarato vāti / (7.2) Par.?
saviteva svānāṃ bhavati / (7.3) Par.?
ya evaṃ veda / (7.4) Par.?
sa vā eṣa savitaiva / (7.5) Par.?
te ya enaṃ purastād āyantam upavadanti / (7.6) Par.?
ya evāsya purastāt pāpmānaḥ / (7.7) Par.?
tāṃs te 'paghnanti / (7.8) Par.?
purastād itarān pāpmanaḥ sacante / (7.9) Par.?
atha ya enaṃ dakṣiṇata āyantam upavadanti // (7.10) Par.?
ya evāsya dakṣiṇataḥ pāpmānaḥ / (8.1) Par.?
tāṃs te 'paghnanti / (8.2) Par.?
dakṣiṇata itarān pāpmanaḥ sacante / (8.3) Par.?
atha ya enaṃ paścād āyantam upavadanti / (8.4) Par.?
ya evāsya paścāt pāpmānaḥ / (8.5) Par.?
tāṃs te 'paghnanti / (8.6) Par.?
paścād itarān pāpmanaḥ sacante / (8.7) Par.?
atha ya enam uttarata āyantam upavadanti / (8.8) Par.?
ya evāsyottarataḥ pāpmānaḥ / (8.9) Par.?
tāṃs te 'paghnanti // (8.10) Par.?
uttarata itarān pāpmanaḥ sacante / (9.1) Par.?
tasmād evaṃ vidvān / (9.2) Par.?
vīva nṛtyet / (9.3) Par.?
preva calet / (9.4) Par.?
vy asyevākṣyau bhāṣeta / (9.5) Par.?
maṇṭayed iva / (9.6) Par.?
krāthayed iva / (9.7) Par.?
śṛṅgāyeteva / (9.8) Par.?
uta mopavadeyuḥ / (9.9) Par.?
uta me pāpmānam apahanyur iti / (9.10) Par.?
sa yāṃ diśaṃ sanim eṣyant syāt / (9.11) Par.?
yadā tāṃ diśaṃ vāto vāyāt / (9.12) Par.?
atha pra veyāt / (9.13) Par.?
pra vā dhāvayet / (9.14) Par.?
sā tam eva raditaṃ vyūḍhaṃ gandham abhi pracyavate / (9.15) Par.?
āsya taṃ janapadaṃ pūrvā kīrtir gacchati / (9.16) Par.?
dānakāmā asmai prajā bhavanti / (9.17) Par.?
ya evaṃ veda // (9.18) Par.?
Duration=1.3898138999939 secs.