UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14785
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
api vā lepān prakṣālyācamya prokṣaṇam aṅgānām // (1)
Par.?
sarvavarṇānāṃ svadharmānuṣṭhāne paramaparimitaṃ sukham // (2)
Par.?
tataḥ parivṛttau karmaphalaśeṣeṇa jātiṃ rūpaṃ varṇaṃ balaṃ medhāṃ prajñāṃ dravyāṇi dharmānuṣṭhānam iti pratipadyate / (3.1)
Par.?
tac cakravad ubhayor lokayoḥ sukha eva vartate // (3.2) Par.?
yathauṣadhivanaspatīnāṃ bījasya kṣetrakarmaviśeṣe phalaparivṛddhir evam // (4)
Par.?
etena doṣaphalaparivṛddhir uktā // (5)
Par.?
steno 'bhiśasto brāhmaṇo rājanyo vaiśyo vā parasmiṃl loke parimite niraye vṛtte jāyate cāṇḍālo brāhmaṇaḥ paulkaso rājanyo vaiṇo vaiśyaḥ // (6)
Par.?
etenānye doṣaphalaiḥ karmabhiḥ paridhvaṃsā doṣaphalāsu yoniṣu jāyante varṇaparidhvaṃsāyām // (7)
Par.?
yathā cāṇḍālopasparśane saṃbhāṣāyāṃ darśane ca doṣas tatra prāyaścittam // (8)
Par.?
avagāhanam apām upasparśane saṃbhāṣāyāṃ brāhmaṇasaṃbhāṣā darśane jyotiṣāṃ darśanam // (9)
Par.?
Duration=0.048063039779663 secs.