Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): daśahotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14616
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmātmanvad asṛjata / (1.1) Par.?
tad akāmayata / (1.2) Par.?
sam ātmanā padyeyeti / (1.3) Par.?
ātmann ātmann ity āmantrayata / (1.4) Par.?
tasmai daśamaṃ hūtaḥ pratyaśṛṇot / (1.5) Par.?
sa daśahūto 'bhavat / (1.6) Par.?
daśahūto ha vai nāmaiṣaḥ / (1.7) Par.?
taṃ vā etaṃ daśahūtaṃ santam / (1.8) Par.?
daśahotety ācakṣate parokṣeṇa / (1.9) Par.?
parokṣapriyā iva hi devāḥ // (1.10) Par.?
ātmann ātmann ity āmantrayata / (2.1) Par.?
tasmai saptamaṃ hūtaḥ pratyaśṛṇot / (2.2) Par.?
sa saptahūto 'bhavat / (2.3) Par.?
saptahūto ha vai nāmaiṣaḥ / (2.4) Par.?
taṃ vā etaṃ saptahūtaṃ santam / (2.5) Par.?
saptahotety ācakṣate parokṣeṇa / (2.6) Par.?
parokṣapriyā iva hi devāḥ / (2.7) Par.?
ātmann ātmann ity āmantrayata / (2.8) Par.?
tasmai ṣaṣṭhaṃ hūtaḥ pratyaśṛṇot / (2.9) Par.?
sa ṣaḍḍhūto 'bhavat // (2.10) Par.?
ṣaḍḍhūto ha vai nāmaiṣaḥ / (3.1) Par.?
taṃ vā etaṃ ṣaḍḍhūtaṃ santam / (3.2) Par.?
ṣaḍḍhotety ācakṣate parokṣeṇa / (3.3) Par.?
parokṣapriyā iva hi devāḥ / (3.4) Par.?
ātmann ātmann ity āmantrayata / (3.5) Par.?
tasmai pañcamaṃ hūtaḥ pratyaśṛṇot / (3.6) Par.?
sa pañcahūto 'bhavat / (3.7) Par.?
pañcahūto ha vai nāmaiṣaḥ / (3.8) Par.?
taṃ vā etaṃ pañcahūtaṃ santaṃ / (3.9) Par.?
pañcahotety ācakṣate parokṣeṇa // (3.10) Par.?
parokṣapriyā iva hi devāḥ / (4.1) Par.?
ātmann ātmann ity āmantrayata / (4.2) Par.?
tasmai caturthaṃ hūtaḥ pratyaśṛṇot / (4.3) Par.?
sa caturhūto 'bhavat / (4.4) Par.?
caturhūto ha vai nāmaiṣaḥ / (4.5) Par.?
taṃ vā etaṃ caturhūtaṃ santam / (4.6) Par.?
caturhotety ācakṣate parokṣeṇa / (4.7) Par.?
parokṣapriyā iva hi devāḥ / (4.8) Par.?
tam abravīt / (4.9) Par.?
tvaṃ vai me nediṣṭhaṃ hūtaḥ pratyaśrauṣīḥ / (4.10) Par.?
tvayainān ākhyātāra iti / (4.11) Par.?
tasmān nu haināṃś caturhotāra ity ācakṣate / (4.12) Par.?
tasmācchuśrūṣuḥ putrāṇāṃ hṛdyatamaḥ / (4.13) Par.?
nediṣṭho hṛdyatamaḥ / (4.14) Par.?
nediṣṭho brahmaṇo bhavati / (4.15) Par.?
ya evaṃ veda // (4.16) Par.?
Duration=0.30340504646301 secs.