Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15688
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devasya tvā savituḥ prasava ity abhrim ādatte prasūtyai // (1) Par.?
aśvinor bāhubhyām ity āha // (2) Par.?
aśvinau hi devānām adhvaryū āstām // (3) Par.?
pūṣṇo hastābhyām ity āha yatyai // (4) Par.?
vajra iva vā eṣā yad abhriḥ // (5) Par.?
abhrir asi / (6.1) Par.?
nārir asīty āha śāntyai // (6.2) Par.?
kāṇḍe kāṇḍe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti // (7) Par.?
parilikhitaṃ rakṣaḥ / (8.1) Par.?
parilikhitā arātaya ity āha rakṣasām apahatyai // (8.2) Par.?
idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha // (9) Par.?
dvau vāva puruṣau yaṃ caiva dveṣṭi yaś cainaṃ dveṣṭi // (10) Par.?
tayor evānantarāyaṃ grīvāḥ kṛntati // (11) Par.?
dive tvāntarikṣāya tvā pṛthivyai tvety āha // (12) Par.?
ebhya evainaṃ lokebhyaḥ prokṣati // (13) Par.?
parastād arvācīm prokṣati // (14) Par.?
tasmāt parastād arvācīm manuṣyā ūrjam upajīvanti // (15) Par.?
krūram iva vā etat karoti yat khanati // (16) Par.?
apo 'vanayati śāntyai // (17) Par.?
yavamatīr avanayati // (18) Par.?
ūrg vai yavaḥ // (19) Par.?
ūrg udumbaraḥ // (20) Par.?
ūrjaivorjaṃ samardhayati // (21) Par.?
yajamānena saṃmitaudumbarī bhavati // (22) Par.?
yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti // (23) Par.?
pitṝṇāṃ sadanam asīti barhir avastṛṇāti // (24) Par.?
pitṛdevatyaṃ hy etad yan nikhātam // (25) Par.?
yad barhir anavastīrya minuyāt pitṛdevatyā nikhātā syāt // (26) Par.?
barhir avastīrya minoti // (27) Par.?
asyām evaināṃ minoti // (28) Par.?
atho svāruham evaināṃ karoti // (29) Par.?
ud divaṃ stabhānāntarikṣam pṛṇety āhaiṣāṃ lokānāṃ vidhṛtyai // (30) Par.?
dyutānas tvā māruto minotv ity āha // (31) Par.?
dyutāno ha sma vai māruto devānām audumbarīm minoti // (32) Par.?
tenaivainām minoti // (33) Par.?
brahmavaniṃ tvā kṣatravanim ity āha // (34) Par.?
yathāyajur evaitat // (35) Par.?
ghṛtena dyāvāpṛthivī āpṛṇethām ity audumbaryāṃ juhoti // (36) Par.?
dyāvāpṛthivī eva rasenānakti // (37) Par.?
āntam anvavasrāvayati // (38) Par.?
āntam eva yajamānaṃ tejasānakti // (39) Par.?
aindram asīti chadir adhinidadhāti // (40) Par.?
aindraṃ hi devatayā sadaḥ // (41) Par.?
viśvajanasya chāyety āha // (42) Par.?
viśvajanasya hy eṣā chāyā yat sadaḥ // (43) Par.?
navacchadi tejaskāmasya minuyāt // (44) Par.?
trivṛtā stomena saṃmitam // (45) Par.?
tejas trivṛt // (46) Par.?
tejasvy eva bhavati // (47) Par.?
ekādaśacchadīndriyakāmasya // (48) Par.?
ekādaśākṣarā triṣṭuk // (49) Par.?
indriyaṃ triṣṭuk // (50) Par.?
indriyāvy eva bhavati // (51) Par.?
pañcadaśacchadi bhrātṛvyavataḥ // (52) Par.?
pañcadaśo vajro bhrātṛvyābhibhūtyai // (53) Par.?
saptadaśacchadi prajākāmasya // (54) Par.?
saptadaśaḥ prajāpatiḥ prajāpater āptyai // (55) Par.?
ekaviṃśaticchadi pratiṣṭhākāmasya // (56) Par.?
ekaviṃśa stomānām pratiṣṭhā pratiṣṭhityai // (57) Par.?
udaraṃ vai sadaḥ // (58) Par.?
ūrg udumbaraḥ // (59) Par.?
madhyata audumbarīm minoti // (60) Par.?
madhyata eva prajānām ūrjaṃ dadhāti // (61) Par.?
tasmān madhyata ūrjā bhuñjate // (62) Par.?
yajamānaloke vai dakṣiṇāni chadīṃṣi bhrātṛvyaloka uttarāṇi // (63) Par.?
dakṣiṇāny uttarāṇi karoti // (64) Par.?
yajamānam evāyajamānād uttaraṃ karoti // (65) Par.?
tasmād yajamāno 'yajamānād uttaraḥ // (66) Par.?
antarvartān karoti vyāvṛttyai // (67) Par.?
tasmād araṇyam prajā upajīvanti // (68) Par.?
pari tvā girvaṇo gira ity āha // (69) Par.?
yathāyajur evaitat // (70) Par.?
indrasya syūr asi / (71.1) Par.?
indrasya dhruvam asīty āha // (71.2) Par.?
aindraṃ hi devatayā sadaḥ // (72) Par.?
yam prathamaṃ granthiṃ grathnīyād yat taṃ na visraṃsayed amehenādhvaryuḥ pramīyeta // (73) Par.?
tasmāt sa visrasyaḥ // (74) Par.?
Duration=0.27547788619995 secs.