Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12615
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
añjanti tvām adhvare devayantaḥ / (1.1) Par.?
vanaspate madhunā daivyena / (1.2) Par.?
yad ūrdhvas tiṣṭhād draviṇeha dhattāt / (1.3) Par.?
yad vā kṣayo mātur asyā upasthe / (1.4) Par.?
ucchrayasva vanaspate / (1.5) Par.?
varṣman pṛthivyā adhi / (1.6) Par.?
sumitī mīyamānaḥ / (1.7) Par.?
varco dhā yajñavāhase / (1.8) Par.?
samiddhasya śrayamāṇaḥ purastāt / (1.9) Par.?
brahma vanvāno ajaraṃ suvīram // (1.10) Par.?
āre asmad amatiṃ bādhamānaḥ / (2.1) Par.?
ucchrayasva mahate saubhagāya / (2.2) Par.?
ūrdhva ū ṣu ṇa ūtaye / (2.3) Par.?
tiṣṭhā devo na savitā / (2.4) Par.?
ūrdhvo vājasya sanitā yad añjibhiḥ / (2.5) Par.?
vāghadbhir vihvayāmahe / (2.6) Par.?
ūrdhvo naḥ pāhy aṃhaso ni ketunā / (2.7) Par.?
viśvaṃ sam attriṇaṃ daha / (2.8) Par.?
kṛdhī na ūrdhvān carathāya jīvase / (2.9) Par.?
vidā deveṣu no duvaḥ // (2.10) Par.?
jāto jāyate sudinatve ahnām / (3.1) Par.?
sa marya ā vidathe vardhamānaḥ / (3.2) Par.?
punanti dhīrā apaso manīṣā / (3.3) Par.?
devayā vipra udiyarti vācam / (3.4) Par.?
yuvā suvāsāḥ parivīta āgāt / (3.5) Par.?
sa u śreyān bhavati jāyamānaḥ / (3.6) Par.?
taṃ dhīrāsaḥ kavaya unnayanti / (3.7) Par.?
svādhiyo manasā devayantaḥ / (3.8) Par.?
pṛthupājā amartyaḥ / (3.9) Par.?
ghṛtanirṇik svāhutaḥ / (3.10) Par.?
agnir yajñasya havyavāṭ / (3.11) Par.?
taṃ sabādho yatasrucaḥ / (3.12) Par.?
itthā dhiyā yajñavantaḥ / (3.13) Par.?
ācakrur agnim ūtaye / (3.14) Par.?
tvaṃ varuṇa uta mitro agne / (3.15) Par.?
tvāṃ vardhanti matibhir vasiṣṭhāḥ / (3.16) Par.?
tve vasu suṣaṇanāni santu / (3.17) Par.?
yūyaṃ pāta svastibhiḥ sadā naḥ // (3.18) Par.?
Duration=0.056214094161987 secs.