Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): aśvamedha, hayamedha
Show parallels Show headlines
Use dependency labeler
Chapter id: 15861
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
catuṣṭayya āpo bhavanti / (1.1) Par.?
catuḥśapho vā aśvaḥ prājāpatyaḥ samṛddhyai / (1.2) Par.?
tā digbhyaḥ samābhṛtā bhavanti / (1.3) Par.?
dikṣu vā āpaḥ / (1.4) Par.?
annaṃ vā āpaḥ / (1.5) Par.?
adbhyo vā annaṃ jāyate / (1.6) Par.?
yad evādbhyo 'nnaṃ jāyate / (1.7) Par.?
tad avarundhe / (1.8) Par.?
tāsu brahmaudanaṃ pacati / (1.9) Par.?
reta eva tad dadhāti // (1.10) Par.?
catuḥśarāvo bhavati / (2.1) Par.?
dikṣv eva pratitiṣṭhati / (2.2) Par.?
ubhayato rukmau bhavataḥ / (2.3) Par.?
ubhayata evāsmin rucaṃ dadhāti / (2.4) Par.?
uddharati śṛtatvāya / (2.5) Par.?
sarpiṣvān bhavati medhyatvāya / (2.6) Par.?
catvāra ārṣeyāḥ prāśnanti / (2.7) Par.?
diśām eva jyotiṣi juhoti / (2.8) Par.?
catvāri hiraṇyāni dadāti / (2.9) Par.?
diśām eva jyotīṃṣy avarundhe // (2.10) Par.?
yad ājyam ucchiṣyate / (3.1) Par.?
tasmin raśanāṃ nyunatti / (3.2) Par.?
prajāpatir vā odanaḥ / (3.3) Par.?
reta ājyam / (3.4) Par.?
yad ājye raśanāṃ nyunatti / (3.5) Par.?
prajāpatim eva retasā samardhayati / (3.6) Par.?
darbhamayī raśanā bhavati / (3.7) Par.?
bahu vā eṣa kucaro 'medhyam upagacchati / (3.8) Par.?
yad aśvaḥ / (3.9) Par.?
pavitraṃ vai darbhāḥ // (3.10) Par.?
yad darbhamayī raśanā bhavati / (4.1) Par.?
punāty evainam / (4.2) Par.?
pūtam enaṃ medhyam ālabhate / (4.3) Par.?
aśvasya vā ālabdhasya mahimodakrāmat / (4.4) Par.?
sa mahartvijaḥ prāviśat / (4.5) Par.?
tan mahartvijāṃ mahartviktvam / (4.6) Par.?
yan mahartvijaḥ prāśnanti / (4.7) Par.?
mahimānam evāsmin tad dadhati / (4.8) Par.?
aśvasya vā ālabdhasya reta udakrāmat / (4.9) Par.?
tat suvarṇaṃ hiraṇyam abhavat / (4.10) Par.?
yat suvarṇaṃ hiraṇyaṃ dadāti / (4.11) Par.?
reta eva tad dadhāti / (4.12) Par.?
odane dadāti / (4.13) Par.?
reto vā odanaḥ / (4.14) Par.?
reto hiraṇyam / (4.15) Par.?
retasaivāsmin reto dadhāti // (4.16) Par.?
Duration=0.34227895736694 secs.